________________
शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिके
सामाद्धि पुनर्भाव्यमृदित्वं दीर्घसंश्रयम् ।
दीर्घाणां नोकृते दीर्घ णिलोपस्तु प्रयोजनम् ॥ अस्यार्थः-इक उत्तरम्य सनः कित्त्वं विधीयते गुणी मा भूदित्येवम. र्थम् । दूषयति-दीर्घारम्भादिति । गुणो न भविष्यतीति शेषः । ओरम्भ. वाद्याह-कृते भवेदिति । अयं भावः-"सनिमीमा" (अपा०स०७-४-५४) इत्यत्र मीग्रहणेन मिनोतिमपि ग्राहयित्वा दीर्घः कृतार्थ इति चिनीषति' इत्यादौ कृतेपि दीर्घ गुणः स्यात् । दृषयति-अनर्थकं त्विति “मीनातिमिनोति' (अटा०स०६-६-५०) इत्यात्वे कृते गामादाग्रहणेष्वविशेषान्माग्रहणेनैव मिनोतिमीनात्योरपि सिद्ध मीग्रहणं तत्र मास्तु । तथा च दी. घंविधानं न कृतार्थमिति भावः। हस्त्रार्थमिति । हस्वेषु दीघः प्रवर्तताम्, न तु दीर्घषु; अप्राप्ते शास्त्रमर्थवदिति न्यायात् । ततश्च 'बुभूपति' इत्यादौगुणः प्रसज्यत एवेत्यर्थः । दूषयति-सामर्थ्यादिति । गुणनिवृत्तिरूपप्रयोजनसद्भावाहोघणां दीधैर्भाव्यमेव । “मोराजि" (अष्टा०स०८-३-२५) इतिवदिति भावः। न चैवं दीर्पण गुणस्येव ऋदित्वस्यापि बाधेः स्यात्तथा च 'चिकीर्षति' इति न सिध्येदत आह-ऋदित्त्वमिति । “यं विधि प्रति" इति न्यायाद् गुण एव बाध्यो न तु ऋदित्तमित्यर्थः । ननु 'तितीर्यति' इत्यादौ तर्हि इत्वं बाध्यताम् , तत्राह-दीर्घाणामिति । इत्वोत्वयोहि गुण वृद्धी परत्वाद् बाधिके । ततश्च "अज्झन" (अष्टा०स०६-४-१६) इति दी. घेण गुणबाधे सत्येवेत्वं लभ्यं न तु ततः प्राक । एवं च यस्य तु विधेरि. त्यंशो हस्व इव दीर्धेष्वविशिष्ट इति भावः । एवं प्राप्ते सिद्धान्तमाह-णि. लोपस्त्विति ।
हलन्ताच्च (अष्टा०स०१-२-१०) । कर्मधारयोऽयम् । अन्तशब्दः समीपे परभूते वर्तमानो विशेषणमपि निपातनान पूर्व निपतितः । इक इति पञ्चम्यन्तमपीह षष्ठ्या विपरिणभ्यते तत्सापेक्षोऽप्यन्तशब्दो नित्यसापेक्षत्वात्समस्यते । इक्समीपाद्धलः परो झलादिः सन कित्स्यात् । बिमित्सति । इकः किं ? यियक्षते । झल् किम् ? विवषिते । कथं 'धिप्सति' इति ? हल्ग्रहणस्य जातिपरत्वात्सिद्धमित्युपपादितं "निपात एकाज" (अष्टी०स०१-१-१४) इति सूत्र ।
लिसिचावात्मनेपदेषु (अष्टा०स०१-२-११) । इक्समीपोद्धलः परी सलादी लिङ्तपरःसिच्चेत्येतो किती स्तः । मित्सीय, अभित्त । इकः किम् ? यक्षीष्ट, अयष्ट । सम्प्रसारणं मा भूत् । आत्मनेपदेविति किम् ? अनाक्षीत , अद्राक्षोत् । अकितीत्युकेरम् न स्यात् । सिव एवेदं विशेषणं नतु लिङोऽसम्भवात् , झलनुवृत्त्यैव लिङः परस्मैपदस्य व्यावर्तितत्वाश्च ।