________________
विधिशेषप्रकरणे कित्प्रकरणम् ।
षिषति, गृहीत्वा, जिघृक्षति, सुप्त्वा, सुषुप्सति, पृथ्वा, पिपृच्छिषति, कित्त्वाद् ग्रहादीनांसम्प्रसारणं"किरश्च पञ्चभ्यः" (अष्टा०सू०२-७-५) इति प्रच्छेः सन इट् ।
इको झल् (अष्टा०सू०१-२-९) । इकः परो झलादिः सन् कित्स्यात् । चिचीषति, तुष्ट्रपति, चिकीर्षति । ननु विस्तुकृञ्भ्यः सनि कृते गुणं बाधित्वा "अज्झन" (अष्टासू०६-४ -१६) इति दीर्घोऽस्तु किं कित्त्वेन ? न च 'पिपविषति' इत्यादावपि तथा स्यादिति वाच्यम् "अनुनासिकस्य क्वि" (अष्टासु०६-४-१५) इति सूत्राज्झलनुवत्त्या झलादौ सनि दीर्घविधानात। नचेहगुणमिव 'शीप्सति' इत्यत्र णिलोपमप्यविशेषाद् दीर्घो बाधेत । कित्त्वे तु सति 'चिचीषति' इत्यादौ कृतार्थो दी? 'नीप्सति' इत्यत्र परत्वात् गिलोपेन बाध्यत इति वाच्यम्, येननाप्राप्तिन्यायेन दीर्घस्य गुणापवा. दत्वात् । न च पुरस्तादपवादन्यायेन णिलोप एव बाध्य इति भ्रमितन्यम, उभयापवादतासंभावनापामेव तदवतारात् । इह तु णिलोपेन सह येननाप्राप्तिविरहात् । न च बोध्यसामान्यचिन्तायां णिलोपबाधो दुर्वार इति वाच्यम् , "स्थाशपां शीप्स्यमानः'' (अष्टा०सू०१-४-३४) इति निर्देशात्लण्यानुरोधाच्चेह बाध्यविशेषचिन्ताया एव युक्तत्वात् । न च कुटादौ "गु पुरीषोत्सर्गे" ( तु०प०१४०० ), 'ध्रु गतिस्थैर्ययोः" ( तु० ५० १४०१) इति पाठात् 'जुगूषति' 'दुधूपति' इत्यत्र कृताथों दीर्घः परेण गुणेन बाध्यतेति वाच्यम्, उहनेति वक्तव्ये "अज्झन" इति प्रत्याहारग्रहणस्य निर. वकाशत्वात् । न च 'गमेरिकादेशस्य' (कावा०) इति वार्तिकं प्रत्या. ख्या तन्त्रादिना सम्मवत्यभिचाराभ्यां गमेरचा विशेषयिष्यमाणत्वादग्रहणसार्थक्यं शङ्कय स् । एवं हि 'उतो दीर्घः' इत्युत्का 'इङ्हनोः' इति सुत्रयेत् । इणिको ईशस्यापि प्रगामिति पक्षेऽपि 'इहनोः' इति ब्रयात् । हना साहवर्याच्च 'इ'धानुरेव ग्रहीप्यते न स्विवर्णान्तः । यथान्यासपाठेपि हनिसाहचर्याललुम्विकरणस्यादेशगमेर्ग्रहणसम्भवाश । तस्मादीर्घविधिना गुणवाधाकि कित्येनेति ? उच्यते, उत्तरार्थमवश्यम् “इको झल" (अष्टा० स.१-२-१) इति कर्तव्यम् । योगविभागः किमर्थ इति परमवशिष्यते । तत्राग्रहगसामर्थ्यस्य "जीप्स्यमानः" (अष्टा०स०१-४-३४) इत्यादेर्शाप. कस्य व पर्यालोचनालंशपरिहारार्थ लक्षणेकचक्षुषो बाध्यसामान्यचि. न्ताभ्रमं वारयितुं योगविभाग इति निष्कर्षः । वात्तिकं तु यथाश्रुताभि. प्रायकम् । तद्यथा---
इकः कित्त्वं गुणो मा भूहीर्घारम्भात्कृते भवेत् । अनर्थकं तु ह्रस्वार्थ दीर्घाणां तु प्रसज्यते ॥