________________
शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिकेम् । प्रयुज्यते च "तमिन्दुः परिषस्वजे' इति । एतञ्च कित्त्वं पिदर्थमपिदर्थ चेति सुधाकरः । अपिदर्थमेवेति न्यासकारात्रेयादयः ! हरदत्तस्तु सन्दि. देह। वस्तुतस्तुन्योसाद्युतमेव ज्यायः, इह.वृत्तौ पाष्ठभाष्ये चापित एवोदा हृतत्वात् । "श्रन्थ ग्रन्थ सन्दर्भ" (क्या.प.१५१३,१४)श्रेयतुः: श्रेथुः । ग्रेथ तुः, ग्रेथुः । देभतुः, देभुः । सस्वजे, सम्व जाते । केचित्त "श्रन्थिग्रन्थिदम्भिस्वञ्जीनां वा" इति पठन्तः कित्त्वं विकल्पयन्तीति हरदत्तमाधवौ । तन्मते ददम्मतुः, शश्रन्थतुरित्याद्यपि। सुधाकरमतेतुणल्यपिश्रेथ-ग्रेथ-देभ इति । स्यादेतत् । सर्वमतेषु श्रेथतुः, ग्रेथतुः इत्यादि दुर्लभम्। 'सस्त्रजे' इतिवत्संयुक्तहलमध्यस्थत्वादिति चेत् ! सत्यम् । अत एव एत्वाभ्यासलोपावण्यत्र क्तव्यावितिहरदत्तः। अत्रमूलं मृग्यम्। तथा सुधाकरमते श्रेथिथ, न्यासादि. मते 'शश्रनिपथ' इति वक्तो माधवस्याप्युक्तौ मूलं मृग्यम् । कित्त्वे विप्र. तिपत्तावपि "थलि च सेटि" (अष्टा-सू०६-४-१२१) इत्यस्याप्राप्तेरविशेपात् । तथा नलोपस्यासिद्धत्वादेत्वाप्राप्तौ वचनमिति माधवोक्तिरपि शिथिलमूला । श्रन्थेतिप्राग्भागे संयोगसत्वाद् ग्रन्थेरादेशादित्वाच्चैत्वाप्रा.
रुद्रटतया नलोपसिद्धत्वासिद्धत्वविचारस्थ काकदन्तपरीक्षाप्रायत्वा. दिति दिक् । कौमाराणां तु सर्वमिदं सूत्रारूढम् । तथा च शर्ववर्मणा सुत्रितम्-"अनिदनुबन्धानामगुणेनुषङ्गलोपः परोक्षायामिन्धिश्रन्थिन. निधदम्मीनामिति । अस्यैकव्यञ्जनमध्येनादेशादेः परोक्षायाम् थलि च सेटि तफलमजत्रपश्रन्थिग्रन्थिदम्भीनां चेति । अत्र निरनुषः साहच. यात् 'शथिय' इत्यादीति दुर्गसिंहः । एवं स्थिते "दम्भेश्च" (का० पा०) इति वार्तिकभाज्ययोः सामान्यापेक्षनापकतामाश्रित्य दमित्रप्रभृती. नामन्यत्रोके पाणिनीयेऽपीष्टमिति कथश्वित्समर्थनीयम्।
मृडमृदगुषकुषलिशवदवसः क्त्वा (अष्टा०सू०१-२-७) । गुधकुष. क्लिशिभ्यः क्त्वो "रलोव्युपधात्" (अष्टा०१-२-२६) इति विकल्पे प्राप्ते इतरेभ्यो "न क्त्वा सेट् (अष्टा०सू०१-२-१८) इति निषेधे प्राप्त कित्त्वं विधीयते । मृडित्वा, मृदित्वा, गुधित्वा, कुषित्वा, क्लिशित्वा, उदिस्वा, उषित्वा, “वसतिक्षुधोः” (अष्टा०सू०७-२-५२। इतीट् । यजादित्वात्संप्र. सारणम्।
रुदविदमुषग्रहिस्वपिप्रच्छस्संश्च (अष्टा०सू०१-२-८)। एभ्यस्संश्च क्वा च किती स्तः । रुदविदमुषाणां "रलो व्युपधात्' (अष्टा सू०१-२२६) इति विकल्पे प्राप्ते आहेस्तु विध्यर्थमेव । स्वपिप्रच्छयोस्तु समर्थम् । तावतैव चरितार्थत्वादनिटः स्व. कित्त्वविधानं नियामकं स्यादिति न शङ्कनीयम् । रुदित्वा, रुरुदिषति, विदित्वा, विविदिषति, मुषित्वा, मुमु.