Book Title: Scientific Secrets of Jainism
Author(s): Nandighoshvijay
Publisher: Research Institute of Scientific Secrets from Indian Oriental Scriptures Ahmedabad

Previous | Next

Page 343
________________ 312 Scientific Secrets of Jainism pāyam siram cēva nivvattēi 5, chatthē māsē pittasōniyam uvaciņēi 6, sattamē māsē sattasirāsayāim (700), pañca pēsi sayāim (500), nava dhamaniō nava nauim ca romakuvasayasahassāim nivvattei (99,00,000) viņā kēsamamsūņā. saha kēsamamsūṇā addhuṭṭhāō rōmakūva kōḍiō nivvattēi. (sūtra-2) [Tandulavēyaliya Payannā P. 7] 11. • दाहिणकुच्छी पुरिसस्स होइ, वामा उ इत्थीयाए य । । dāhiņakucchi purisassa hōi, vāmā u itthiyāē ya.. [Tandulavēyaliya Payannā P. 6] • Vicāraratnākara P 171-A 12. • पनपन्नाए परेण जोणि पमिलायए महिलियाणं । पणसत्तरिइ परओ, पाएण मं भवेऽओ 11 panapannāē parēnam jōni pamilāyaē mahiliyāṇam Danasattarii paraō, pāēņa pumam bhavē'bio... [Tandulavēyāliya Payannā P. 4] • तथा चोक्तं स्थानाङ्गटीकायाम् मासि मासि रजः स्त्रीणामजस्त्र स्रवति त्र्यहं । वत्सरात् द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम् ।। tathā cōktam sthānāngaṭīkāyām - māsi māsi rajaḥ striņāmajasra sravati tryaham vatsarat dvādaśādūrddhvam yāti pañcāśataḥ kṣayam .. [ Ibidem P. 5-A] 13. दुन्नि अहोरत्तसए, संपुण्णे सत्तसत्तरि चेव । गब्भंमि वसइ जीवो अद्धमहोरत्तमणणं च ।। dunni ahōrattasaē, sampuņņē sattasattari cēva gabbhammi vasai jivō, addhamahōrattamaṇaṇam ca.. [Tandulavēyaliya Payannā P. 3-A] And the Kalpasūtra Subodhikā commentary on the last Sūtra of the fourth part. 14. • मस्स पंचेदिय तिरिक्ख जोणिय बीए णं भंते ! जोणिब्भूए केवतियं कालं संचिट्ठेइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारसमुहुत्ता । maņussa pañcēdiya tirikkha jōniya biē nam bhantē ! jāņibbhūē kēvatiyam kālam sanciṭṭhei ? gōyamā! jahannēņam amtōmuhuttam ukkōsēņam Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378