Book Title: Scientific Secrets of Jainism
Author(s): Nandighoshvijay
Publisher: Research Institute of Scientific Secrets from Indian Oriental Scriptures Ahmedabad

Previous | Next

Page 342
________________ Some References To Human Physiology In Jain Scriptures 311 • कोइ पुण पावकारी बारस संवच्छराई उक्कोसं । अच्छइ उ गब्भवासे असुइप्पभवे असुइयंमि ।। kõi puna pāvakāri bārasa samvaccharāim ukkosam. acchai u gabbhavāsē asuippabhavē asuiyammi . [Tandulavēyāliya Payannā P. 14-A] 9. • कायभवत्थे णं भंते कायभवत्थे त्ति कालओ केवच्चिवरं होइ ? गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं चउवीसं संवच्छराई । kāyabhavatthē ņam bhantē kāyabhavatthē tti kālað kēvaccivaram hõi ? göyamā jahannēnam amtõmuhuttam ukkosēņam cauvisam samvaccharāim. [Bhagavati Sūtra part - 1, P. 98, published by Śri Mahāvira Jaina Vidyālaya, Bombay) • गब्भस्स य कायठिइ, नराण चउवीस वरिसाई । gabbhassa ya kāyathii, narāṇa cauvisa varisäim. [Pravacana Sārāddhāra of Sri Nēmicandrasūriji P. 401-A] • तु शब्दात् मनुष्यतिरश्चां कायस्थितिः चतुर्विशतिवर्षप्रमाणा.....तावत् स्थितिः । tu sabdāt manuşyatiraścām kāyasthitih caturvimsativarşapramāņā.....tāvat sthitih . [Tandulaveyaliya Payanna P. 6] ___ 10. इमे खलु जीवो अम्मापिउसंयोगे माउउयं पिउसुक्कं ते तदुभय संसट्ठे कलुसं किब्बिसं तप्पढमाए आहारं आहारित्ता गभत्ताए वक्कमइ, सत्तहं कललं होइ, सत्ताहं होइ अब्बुयं, (सूत्र-१) अब्बुया जायए पेसी, पेसीओ य घणं भवे।। तो पढमे मासे करिसूणं पलं जायइ १ बीउ मासे पेसी संजायए घणा २, तइए मासे माउए दोहलं जणइ ३, चउत्थे मासे माउयए अंगाई पीणेइ ४, पंचमे मासे पंच पिंडियाओ पाणि पायं सिरं चेव निव्वत्तेइ ५, छठे मासे पित्तसोणियं उवचिणेइ ६, सत्तमे मासे सत्तसिरासयाई (७००). पंच पेसी सयाई (५००), नव धमनीओ नव नउई च रोमकूवसयसहस्साई निव्वत्तेइ (९९,००,०००) विणा केसमंसूणा । सह केसमंसूणा अद्भुट्ठाओ रोमकूव कोडीओ निव्वत्तेइ । (सूत्र-२) । imē khalu jivõ ammāpiusamyōgē māuuyam piusukkam tē tadubhaya samsattham kalusam kibbisam tappachamāē āhāram āhāritā gabbhattāē vakkamai, sattaham kalalam hoi, sattaham hoi abbuyam, (sutra-1) abbuya jāyaē pēsi, pēsio ya ghaṇam bhavē.. to padhamē māsē karisūnam palam jāyai 1 biu māsē pēsi sañjāyaē ghaņā 2, taiē māsē māvē dõhalam jaņai 3, cautthē māsē māuyaē amgãim pinēi 4, pañcamē māsē pañca pindiyāā pāņi Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378