Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 8
________________ उत्तराध्ययन ॥ ३२२ ॥ १५ १८ २१ २४ मूलम् -नो अइमायाए पाणभोअणं आहारइत्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआहनिग्गंथस्स खलु अइमायाए पाणभोअणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव- धम्माओ वा भंसिजा, तम्हा खलु नो निग्गंथे अइमायाए पाणभोअणं भुंजिजा ॥ ११ ॥ व्याख्या - नो अतिमात्रया " बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ ॥ पुरिसस्स महिलिआए, अट्ठावीसं भवे कवला ॥ १ ॥" इत्यागमोक्तमात्रातिक्रमेण पानभोजनमाहारयिता भवति यः स निर्ग्रन्थः, शेषं तथैवेति सूत्रार्थः ॥ ८ ॥ ११ ॥ नवममाह मूलम् - नो विभूसाणुवाई हवई से निग्गंथे, तं कहमितिचे ? आयरिआह - विभूसावत्तिए खलु विभूसियसरीरे इत्थिजणस्स अहिलसणिजे हवइ, तओ णं तस्स इत्थिजणेणं अभिलसिज्जमाणस्स बंभया रिस्स बंभचेरे संका वा कंखावा जाव - धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे विभूसाणुवाई सिआ १२ व्याख्या--नो विभूषानुपाती शरीरोपकरणसंस्कर्त्ता भवति यः स निर्ग्रन्थः, शेषं स्पष्टं, नवरं 'विभूसावत्तिएत्ति' विभूषां वर्त्तयितुं विधातुं शीलमस्येति विभूपावर्त्ती स एव विभूषावर्त्तिकोऽत एव विभूषितशरीरः स्नानाद्यलङ्कृततनुः स्त्रीजनस्याभिलषणीयः प्रार्थनीयो भवति, ततस्तस्येत्यादि प्राग्वदिति सूत्रार्थः ॥ ९ ॥ १२ ॥ दशममाह षोडशमध्ययनम् (१६) सू. ११-१२ ॥ ३२२ ॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 596