Book Title: Savruttikam Uttaradhyayan Sutram Part 01 Author(s): Bhavvijay Gani Publisher: Atmanand Jain Sabha View full book textPage 4
________________ उत्तराध्ययन स्त्रीणाम् ॥ १॥" किं चैवं श्रोतारमभिमुखीकृत्यापि धर्म वदतो वक्तुर्लाभ एव, यदुक्तं-“न भवति धर्मः श्रोतुः, सर्व-13 प्रथमाध्यय स्यैकांततो हितश्रवणात् ॥ त्रुवतोऽनुग्रहबुद्ध्या, वक्तुस्त्वेकांततो भवति ॥१॥” इति सूत्रार्थः ॥ १॥ अथ विनयो । |नम् (१) ॥२॥ गुणः, स च जीवादभिन्न इति विनीतगुणैरेव विनयखरूपमाहमूलम्-आणाणिदेसयरे, गुरूणमुववायकारए । इंगिआगारसंपन्ने, से विणीयत्ति वुच्चइ ॥२॥ | व्याख्या-आज्ञा, सौम्य ! इदं कुरु, इदं च माकार्षीरिति गुरुवचनं, तस्या निर्देश इदमित्थमेव करोमीति निश्चयाभिधानमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरः। तथा गुरूणां आचार्यादीनां उपपातः समीपदेशावस्थानं, तत्कारकस्तद्विधायी गुरुपार्थावस्थायी, न तु गुर्वादेशादिभीत्या दूरदेशस्थायीति भावः, इंगितं निपुणमतिज्ञेयं प्रवृत्तिनिवृ|त्तिसूचकं ईषद्भशिरःकंपाद्याकारः स्थूलधीसंवेद्यः प्रस्थानादिभावज्ञापको दिगवलोकनादिः, आह च-"अवलोअणं दिसाणं, विभणं साडयस्स संवरणं ॥ आसणसिढिलीकरणं, पट्ठिअलिंगाई एआई ॥१॥” अनयोर्द्वद्वे इंगिता8|कारौ ताभ्यां गुरुगताभ्यां संपन्नो युक्तस्तद्वेदितया इंगिताकारसंपन्नः स इति पूर्वोक्तविशेषणयुक्तो विनेयो विनीतो विनयान्वित इत्युच्यते तीर्थकराद्यैरिति सूत्रार्थः॥२॥ अविनीतत्वत्यागेन हि विनीतो भवतीति अविनीतखरूपमाह ॥२॥ है मूलम्-आणाणिदेसयरे, गुरूणमणुववायकारए । पडिणीए असंबुद्धे, अविणीएत्ति वुच्चई ॥३॥ RAKESARSECREENSESAKAPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 638