Book Title: Savruttikam Uttaradhyayan Sutram Part 01 Author(s): Bhavvijay Gani Publisher: Atmanand Jain Sabha View full book textPage 2
________________ उत्तराध्ययन ॥ १ ॥ ॥ उपाध्यायश्रीमद्भावविजयगणिविरचितविवृत्त्या सहितम् ॥ ॥ श्रीमदुत्तराध्ययनसूत्रम् ॥ ॥ अँनमः ॥ স ॥ ॐ नमः सिद्धिसाम्राज्य - सौख्यसंतानदायिने । त्रैलोक्यपूजिताय श्री - पार्श्वनाथाय तायिने ॥ १ ॥ श्रीवर्द्धमानजिनराजमनन्तकीर्ति, वाग्वादिनीं च सुधियां जननीं प्रणम्य । श्रीउत्तराध्ययनसंज्ञकवाङ्मयस्य, व्याख्यां लिखामि सुगमां सकथां च कांचित् ॥ २ ॥ निर्युक्तत्यर्थः पाठा - न्तराणि चार्थान्तराणि च प्रायः । श्रीशांतिसूरिविरचित - वृत्तेर्ज्ञेयानि तत्त्वज्ञैः ॥ ३॥ पूर्वैर्विहिता यद्यपि, बह्वयः संत्यस्य वृत्तयो रुचिराः । पद्यनिबद्धकथार्थ, तदपि क्रियते प्रयत्नोऽयम् ॥ ४ ॥ इहोत्तराध्ययनानीति कः शब्दार्थः १ उच्यते, उत्तराणि श्रीदशवैकालिकनिष्पत्तेः प्राक् श्रीआचारांगपठनोत्तरकालं पठ्यमानत्वेन दशवैकालिकनिष्पत्तेरनु च तत एवोर्द्धमधीयमानत्वेन, उत्तराणि वा प्रधानान्यध्ययनानि उत्तराध्ययनानि तानि च षट्त्रिंशत्, तत्र श्रीजिनेन्द्रप्रणीतधर्मकल्पवृक्षस्य विनय एव मूलमित्यादौ शासनाधिकारी श्रीसुधर्म प्रथमाध्यय नम् (१) ॥ १ ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 638