Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
कृत्यनाशी भवान्नतु ॥८५॥ इत्युक्तः सिंधुरस्ताभ्यां, खामिभक्तधुरंधरः ॥ गृहीत्वा शुंडया स्कन्धा-त्ती बलेनोदतारयत् ॥ ८६ ॥ खयं तु तस्यां गायां, दत्वा झंपां विपद्य च ॥ आद्येऽगान्नरके धैर्य-महो तस्य पशोरपि ! ॥ ८७॥ तद्वीक्ष्य सानुतापी तौ, कुमाराविति दध्यतुः॥क्रोधान्धाभ्यां धिगावाभ्यां, किमकार्यमिदं कृतम् !॥८८||| कृते यस्य कृतो देश-त्यागो भ्राता रिपृकृतः॥ अस्मिंश्च व्यसनांभोधौ, क्षिप्तो मातामहोऽप्यहो !॥ ८९॥ निहत्य तं गजं युक्तं, नैव जीवितुमावयोः ॥ जीवावश्चेद्वीरदेव-शिष्यीभूयैव नान्यथा ॥९०॥ (युग्मम् )
तदा शासनदेव्या तौ, नीतौ वीरजिनान्तिके ॥ प्रव्रज्यैकादशांगानि, सुधियौ पेठतुः क्रमात् ॥ ९१॥ गुणरत्नं तपस्तत्वा, संलिख्य च समाधिना ॥ हलः सुरो जयंतेऽभू-विहलस्त्वपराजिते ॥१२॥ गृहीतेऽपि व्रते ताभ्यां, पुरीमादातुमक्षमः ॥ व्यधात्संधामित्यशोक-चन्द्रो निस्तन्द्रविक्रमः ॥ ९३॥ खरयुक्तहलैरेनां, नगरी न खनामि चेत् ॥ तदा त्यजाम्यहमसून् , भृगुपातादिना ध्रुवम् ॥९॥ तथापि तां पुरी भक्तु-मनीशे श्रेणिकात्मजे ॥क्रमात् खेदं गते देवी, कापीत्यूचे नभःस्थिता ॥९५॥ “समणे जदि कूलवालए, मागधिअं गणिों गमिस्सए ॥ राया य असोगचंदए, वेसालिं नगलिं गहिस्सए ॥ ९६ ॥” तन्निशम्य नृपस्तुष्ट-स्तां वेश्यामेवमादिशेत् ॥ इहानय पतीकृत्य, भद्रे ! त्वं कूलवालकम् ॥ ९७॥ तत्प्रपद्याभवन्माया-श्राविका सा पणांगना ॥ मुनेः कुतोऽपि तत्रस्थ-मज्ञासीत्तं च संयतम् ॥ ९८॥ तत्रारण्ये ततो गत्वा, तं च नत्वा यथाविधि ॥ इति सा दंभिनी प्रोचे, वचनैरमृतोपमैः॥ ९९ ॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 638