SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ कृत्यनाशी भवान्नतु ॥८५॥ इत्युक्तः सिंधुरस्ताभ्यां, खामिभक्तधुरंधरः ॥ गृहीत्वा शुंडया स्कन्धा-त्ती बलेनोदतारयत् ॥ ८६ ॥ खयं तु तस्यां गायां, दत्वा झंपां विपद्य च ॥ आद्येऽगान्नरके धैर्य-महो तस्य पशोरपि ! ॥ ८७॥ तद्वीक्ष्य सानुतापी तौ, कुमाराविति दध्यतुः॥क्रोधान्धाभ्यां धिगावाभ्यां, किमकार्यमिदं कृतम् !॥८८||| कृते यस्य कृतो देश-त्यागो भ्राता रिपृकृतः॥ अस्मिंश्च व्यसनांभोधौ, क्षिप्तो मातामहोऽप्यहो !॥ ८९॥ निहत्य तं गजं युक्तं, नैव जीवितुमावयोः ॥ जीवावश्चेद्वीरदेव-शिष्यीभूयैव नान्यथा ॥९०॥ (युग्मम् ) तदा शासनदेव्या तौ, नीतौ वीरजिनान्तिके ॥ प्रव्रज्यैकादशांगानि, सुधियौ पेठतुः क्रमात् ॥ ९१॥ गुणरत्नं तपस्तत्वा, संलिख्य च समाधिना ॥ हलः सुरो जयंतेऽभू-विहलस्त्वपराजिते ॥१२॥ गृहीतेऽपि व्रते ताभ्यां, पुरीमादातुमक्षमः ॥ व्यधात्संधामित्यशोक-चन्द्रो निस्तन्द्रविक्रमः ॥ ९३॥ खरयुक्तहलैरेनां, नगरी न खनामि चेत् ॥ तदा त्यजाम्यहमसून् , भृगुपातादिना ध्रुवम् ॥९॥ तथापि तां पुरी भक्तु-मनीशे श्रेणिकात्मजे ॥क्रमात् खेदं गते देवी, कापीत्यूचे नभःस्थिता ॥९५॥ “समणे जदि कूलवालए, मागधिअं गणिों गमिस्सए ॥ राया य असोगचंदए, वेसालिं नगलिं गहिस्सए ॥ ९६ ॥” तन्निशम्य नृपस्तुष्ट-स्तां वेश्यामेवमादिशेत् ॥ इहानय पतीकृत्य, भद्रे ! त्वं कूलवालकम् ॥ ९७॥ तत्प्रपद्याभवन्माया-श्राविका सा पणांगना ॥ मुनेः कुतोऽपि तत्रस्थ-मज्ञासीत्तं च संयतम् ॥ ९८॥ तत्रारण्ये ततो गत्वा, तं च नत्वा यथाविधि ॥ इति सा दंभिनी प्रोचे, वचनैरमृतोपमैः॥ ९९ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy