SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्ययनम् (१) उत्तराध्ययन दानंतुं तीर्थानि चंपातः, प्रभो ! प्रस्थितया मया ॥ सर्वतीर्थाधिकाः पूज्य- पादा दिष्ट्याऽत्र वन्दिताः ॥१०॥ मत्पाथेयात्तदादाय, भिक्षामनुगृहाण माम् ॥ तयेति सादरं प्रोक्त-स्तत्सार्थे साधुरप्यगात् ॥१॥ तस्यादान्मिश्रि- तद्रव्यान् , सामोदा सापि मोदकान् ॥ तद्भक्षणादतीसार- स्तस्यासीदतिदुस्सहः ॥ २॥ ततः सा तत्र तद्वैयावृत्यदंभेन तस्थुपी ॥ मुहुर्मुनिमुपासर्प-त्सर्पवत्कुटिलाशया ॥३॥ उद्वर्त्तनादिना खांग-स्पर्श चाचीकरन्मुहुः॥ भेषजान्तरदानाच, तमुलाघं व्यधाच्छनैः ॥ ४ ॥ तत्कटाक्षसरागोक्ति-शरीरस्पर्शविभ्रमैः ॥ मुनेर्मनोऽचलत्तस्य, स्त्रीसंगे कनु ? तत्स्थिरम् ॥५॥ त्यक्तव्रतस्ततस्तस्या-मासक्तः सोऽभवत्तथा ॥ यथा तया विना स्थातुं, नाभूत्क्षणमपि प्रभुः ॥६॥ तद्वशः कूणिकोपान्तं, ततोऽगात्कूलवालकः ॥ सत्कृत्य कूणिकोऽप्येव-मब्रवीत्तं मुनिब्रुवम् ॥ ७॥ महा-15 त्मन् ! गृह्यते नेय-मुपायैर्बहुभिः पुरी ॥ ततस्तद्हणोपायं, विधेहि धिषणानिधे ! ॥ ८॥ ततो दैवज्ञवेषेण, वैशाली प्रविवेश सः॥ श्रीसुव्रतार्हतः स्तूपं, भ्रमंस्तत्र ददर्श च ॥९॥ दध्यौ च नूनमस्यास्ति, प्रतिष्ठालग्नमुत्तमम् ॥ अभंगा तन्महिनासौ, नगरी ननु वर्तते ॥ १०॥ कथं मया पातनीय-स्तदसाविति चिंतयन् ॥ अपृच्छयत पुरीरोधाकुलेनेति जनेन सः ॥११॥ वद दैवज्ञ ! वैशाल्या,रोधो यास्यत्यसौ कदा ? ॥ खिन्नाः स्मो यद्वयं कारा-वासेनेवामुना भृशम् ॥ १२॥ मुदितः स ततोऽवादीत् , पापपंकैकशूकरः॥ स्तूपोऽसौ यावदत्र स्या-त्तावदुद्वेष्टनं क्व ? वः॥१३॥ तल्लोकाः ! यद्ययं स्तूपो, युष्माभिः पात्यते द्रुतम् ॥ तदाऽपयाति नियतं, पुरीरोधोऽधुनैव हि॥१४॥प्रोक्तो धूर्तेन
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy