SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ *****MAXIES SAAAAA* तेनेति, बालवद्वालिशो जनः ॥ तं स्तूपं भक्तुमारेभे, धूतैः को न हि बंच्यते ॥ १५॥ स्तूपे च भक्तुमारब्धे, गत्वा मागधिकाधिपः॥ सद्योऽपासारयचंपा-धीशं क्रोशद्वयं ततः॥ १६ ॥ ततः स प्रत्ययैर्लोकः, स्तूपे मूलात्प्रपातिते ॥ व्याघुट्य कुणिकोऽविक्षत् , पुरी सबलवाहनः ॥१७॥ तदा चानशनं कृत्वा, स्मृत्वा पंचनमस्क्रियाः॥ चेटको न्यपतत् ६ कूपे, बवाऽयःपुत्रिकां गले ॥१८॥ तदा तत्रासनास्थैर्या-दागत्य धरणाधिपः ॥ साधर्मिकं तमादाय, निनाय भवने | निजे ॥१९॥ विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत्। तत्रस्थः प्राप्य पंचत्वं, चेटकस्त्रिदिवं ययौ॥२०॥ Pइतश्च सुज्येष्ठासूनु-दौहित्रश्चेटकप्रभोः ॥ वैशाल्यामाययौ दैवा-त्तदा सत्यकिखेचरः॥२१॥ मातामहप्रजां सर्वा. लुंख्यमानां स रक्षितुम् ॥ निनाय नीलवत्यद्रौ, द्रुतमुत्पाट्य विद्यया॥ २२॥ कोपाविष्टः कूणिकोऽथ, तां पुरी युक्तरासभैः ॥ खेटयित्वा हलैस्तीर्ण-प्रतिज्ञः स्वपुरीं ययौ ॥२३॥ कूलवालकनामा तु, मृत्वागानरकं कुधीः ॥उद्धृतस्तु ततो-|| ऽनन्ते, संसारे पर्यटिष्यति ॥२४॥ कूलवालकमुनेरिव दुःखा-वाप्तिरेवमविनीतमुनेः स्यात् ॥ धृष्टतां तदपहाय सुशिष्यैः, सगुरोविनय एव विधेयः॥२५॥ इतिकूलवालककथा, इति सूत्रार्थः ॥३॥ अथ दृष्टांतपूर्वकमविनीतस्य दोषमाहमूलम्-जहा सुणी पूइकण्णी, निक्कसिज्जइ सबसो। एवं दुस्सील पडिणीए, मुहरी निक्कसिज्जइ ॥४॥ व्याख्या-यथा शुनी, पूती परिपाकात् कुथितगन्धौ, उपलक्षणत्वात् कृमिकुलाकुलौ च कर्णौ यस्याः सा पूतिकर्णी, निष्काश्यते बहिः कर्ण्यते, 'सवसोत्ति' सर्वेभ्यो गृहांगणादिभ्यो “हत हत" इत्यादिवाक्यैर्लेष्ट्वादिभिश्च, अत्र च शुनीति
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy