________________
в
उत्तराध्ययन । ममंथ वार्धिन्यूह च, मंथाचल इवोदधिम् ॥ ७१ ॥ तमापतंतं संहर्तु, सामर्षश्चेटको नृपः ॥ मुमोचाकर्णमाकृष्य, प्रथमाध्यय
सद्यो दिव्यं शिलीमुखम् ॥ ७२ ॥ कूणिकस्य पुरो वज्र-कवच वज्रभृद्दधौ ॥ पृष्ठे तु लौहं सन्नाहं, तदा तस्यासुरेश्वरः नम् (१) ॥ ७३ ॥ तस्मिन् दिव्ये शरे वज्र-वर्मणा स्खलितेऽन्तरा ॥ भटाश्टकराजस्य, मेनिरे सुकृतक्षयम् ॥ ७४॥ सत्यसंधो द्वितीयं तु, चेटको नामुचच्छरम् ॥ द्वितीयेऽप्यह्नि तद्वाणं, तथैवाऽजनि निष्फलम् ॥ ७५ ॥ आये रणे षण्ण
वति-लक्षा नृणां ययुः क्षयम् ॥ लक्षाश्चतुरशीतिश्च, द्वितीये तु महाहवे ॥ ७६ ॥ तेष्वेको वरुणः श्राद्धो, नागनप्ता लाययो दिवम् ॥ तत्सुहृद्भद्रको नृत्वं, तिर्यक्त्वं नरकं परे ॥ ७७ ॥ इत्यन्वहं जायमाने, समरे सैन्ययोस्तयोः ॥ यात्सुरी
खखपुरं नंष्ट्वा-ऽष्टादशखपि राजसु ॥ ७८ ॥ प्रणश्य चेटकोशो , वैशालीमविशत्पुरीम् ॥ रुरोध सर्वतस्तां च, कुणिकः प्रबलैर्बलैः ॥ ७९ ॥ (युग्मम् ) ४॥ अथ सेचनकारूढौ, कृणिकस्याखिलं बलम् ॥ उपद्दवतुहल-विहल्लौ तौ प्रतिक्षपम् ॥ ८०॥ अवस्कंदप्रदानाया
गतं तं गंधहस्तिनम् ॥ न हंतुमनुगंतुं वा, तत्सैन्ये कोऽप्यभूत् प्रभुः ॥८१॥ तन्मार्गे मंत्रिणां बुद्ध्या, कूणिकोऽची-1 करत्ततः ॥ खातिका ज्वलदंगार-पूर्णा पर्णाद्यवस्तृताम् ॥ ८२॥ रात्रौ तत्रागतः सोऽथ, गजो ज्ञात्वा विभंगतः॥ ज्वलदंगारगती तां, नुन्नोऽपि न पुरोऽचलत् ॥ ८३॥ तावूचतुस्ततः खिन्नौ, कुमाराविति तं द्विपम् ॥ परेभ्यः किं बिभेषि ? त्वं, यत्पुरो न चलस्यरे ! ॥ ८४॥ वरं श्वा पोषितः शश्व-स्वामिनं योऽनुवर्तते ॥कृतघ्नोऽहिरिव खामि
% %%%%%%%%%%%%%%%%%%%EX
R