SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ CALLOCALCALMOREASEASON वीरगणोन्मुक्त-पृषक्ताच्छादितांबरे ॥ आरेभाते रणं भीम-मुभे अपि ततो बले ॥५६॥ निषादिना व्यधायुद्धं, निषादी रथिना रथी ॥ सादिना च समं सादी, पदातिस्तु पदातिना ॥ ५७ ॥ काली जयार्थमुत्तालः, समं चेटकसेनया ॥ युध्यमानस्तदा राज्ञ-श्चेटकस्यान्तिके ययौ ॥ ५८ ॥ दिनं प्रत्येकविशिख-मुक्तिसंधाधरस्ततः ॥ चेटको दिव्यबाणेन, तं कृतान्तातिथिं व्यधात् ॥ ५९॥ चंपापतेर्बलं शोका-कुलं द्रष्टुमिवाक्षमः ॥ तदा भानुर्जगामास्तं, विशश्राम ततो दरणः ॥६०॥ द्वितीयेऽप्यह्नि सैन्याभ्या-मारब्धे संगरे पुनः ॥ महाकालं कूणिकस्य, सेनान्यं चेटकोऽवधीत् ॥६१॥ | अन्येष्वपि हतेष्वेवं, तेनाष्टवष्टभिर्दिनैः ॥ शोकाक्रान्तोऽशोकचन्द्रः, इति चेतस्यचिन्तयत् ॥ ६२॥ राज्ञोऽस्याऽजानता दिव्यां, शक्तिमतां हहा मया ॥ मुधैव प्रापिताः कालं, कालाद्या भ्रातरो दश ॥ ६३ ॥ तदद्यापि सुरं कंचिदाराध्यामुं जयाम्यरिम् ॥ नो चेद्भविष्याम्यनुग-स्तेषामहमपि द्रुतम् ॥ ६४ ॥ ध्यात्वेति देवताध्याने, स्थितं तं विहिताष्टमम् ॥ प्राग्जन्मसंगतौ शक्र-चमरेंद्रावुपेयतुः॥६५॥किमिच्छसीति जल्पंतौ, तावित्यूचेऽथ कूणिकः ॥ यदि तुष्टौ युवां सद्य-श्चेटको मार्यतां तदा ॥६६॥ ऊचे शक्रः सधर्माणं, चेटकं न हि हन्म्यहम् ॥ करिष्याम्यंगरक्षा तु, तव भक्तिवशंवदः ॥ ६७॥ महाशिलाकंटकाह्व-रथादिमुशले रणे ॥ चमरेंद्रस्त्वदात्तस्मै, वैरिनिर्जयकारणे ॥६८॥ द्र तत्राद्ये वैरिषु क्षिप्ता-वपि कर्करकंटकौ ॥ महाशिलामहाशस्त्रे, इव स्यातां मृतिप्रदौ ॥ १९॥ युद्धे द्वितीये तु रथ मुशले भ्रमकं विना ॥ भ्राम्यतः परितो वैरि-पक्षपेषणतत्परे ॥ ७० ॥ ततस्तुष्टो ययौ दुष्टः, कूणिकः समराजिरम् ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy