________________
NCR
प्रधमाध्ययनम् (१)
उत्तराध्ययन कस्तूभयभ्रष्ट-तया चिन्ताञ्चितस्ततः॥ वैशाल्यां तौ गतौ ज्ञात्वा, प्रेषीतं वचखिनम् ॥४२॥ गत्वा दूतोऽपि
वैशाली, नत्वा चेटकमित्यवक ॥ राजन् ! कूणिकराजस्त्वां, मया विज्ञपयत्यदः॥४३॥ गजादिरत्नान्यादाया-गता॥४ ॥
विह कुमारको ॥ प्रेषणीयौ द्रुतं पूज्य-स्तुल्यैर्मयि तयोस्तथा ॥४४॥ तौ चेन्नागच्छतस्तर्हि, प्रेष्यं सद्यो द्विपादिकम् ॥ नो चेद्वो भविता भूया-नायासोऽनुशयावहः॥४५॥ अथेति चेटकोऽवोच-दृत ! त्वं ब्रूहि कृणिकम् ॥ तातदत्ता भ्रातृलक्ष्मी-ग्रहीतुं युज्यते न ते ॥४६॥ रक्ष्यते शरणायाताः, किं चान्येऽपि मनखिभिः॥ तौहित्रौ कथंकारं, प्रेषणीयाविमौ मया ॥४७॥ दौहित्रत्वात्समाना मे, भवंतो यद्यपि त्रयः॥ न्यायित्वादाश्रितत्वाच, विशिष्यते तथाऽप्यम् ॥४८॥ सत्यप्येवं दापयामि, द्विपादि तव तुष्टये ॥ ददासि यदि राज्यांश, न्यायोपेतं त्वमेतयोः॥४९॥ तच्चेटकवचो गत्वा, दूतः खखामिनेऽवदत् ॥ क्रोधाध्मातस्ततः सोऽपि, यात्राभंभामवीवदत् ॥५०॥ कालाधैर्दशभिर्युक्तो, भ्रातृभिर्निजसन्निभैः॥ त्रयस्त्रिंशत्सहस्राश्व-रथसिंधुरसंयुतः॥५१॥ त्रयस्त्रिंशत्कोटिपत्ति-क|लितश्चलितस्ततः॥ कृणिकोऽच्छादयत्सैन्यै-भुवं द्यां च रजोभरैः ॥५२॥ (युग्मम् )
ततो युतोऽष्टादशभि-भूपैर्मुकुटधारिभिः ॥ सप्तपंचाशत्सहस्र-रथहस्तिहयान्वितः ॥५३॥ चेटकोऽप्यभ्यगात्ससास-पंचाशत्कोटिपत्तियुक ॥ खदेशसीम्नि सैन्ये च, वार्द्धिव्यूहमचीकरत् ॥५४॥ (युग्मम् )
कूणिकोऽप्यागतस्तत्र, ता_व्यूह व्यधाबले ॥ न्यधाचमूपतित्वे च, कालं कालमिवोत्कटम् ॥५५॥ व्यक्त
॥४॥