Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 13
________________ *****MAXIES SAAAAA* तेनेति, बालवद्वालिशो जनः ॥ तं स्तूपं भक्तुमारेभे, धूतैः को न हि बंच्यते ॥ १५॥ स्तूपे च भक्तुमारब्धे, गत्वा मागधिकाधिपः॥ सद्योऽपासारयचंपा-धीशं क्रोशद्वयं ततः॥ १६ ॥ ततः स प्रत्ययैर्लोकः, स्तूपे मूलात्प्रपातिते ॥ व्याघुट्य कुणिकोऽविक्षत् , पुरी सबलवाहनः ॥१७॥ तदा चानशनं कृत्वा, स्मृत्वा पंचनमस्क्रियाः॥ चेटको न्यपतत् ६ कूपे, बवाऽयःपुत्रिकां गले ॥१८॥ तदा तत्रासनास्थैर्या-दागत्य धरणाधिपः ॥ साधर्मिकं तमादाय, निनाय भवने | निजे ॥१९॥ विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत्। तत्रस्थः प्राप्य पंचत्वं, चेटकस्त्रिदिवं ययौ॥२०॥ Pइतश्च सुज्येष्ठासूनु-दौहित्रश्चेटकप्रभोः ॥ वैशाल्यामाययौ दैवा-त्तदा सत्यकिखेचरः॥२१॥ मातामहप्रजां सर्वा. लुंख्यमानां स रक्षितुम् ॥ निनाय नीलवत्यद्रौ, द्रुतमुत्पाट्य विद्यया॥ २२॥ कोपाविष्टः कूणिकोऽथ, तां पुरी युक्तरासभैः ॥ खेटयित्वा हलैस्तीर्ण-प्रतिज्ञः स्वपुरीं ययौ ॥२३॥ कूलवालकनामा तु, मृत्वागानरकं कुधीः ॥उद्धृतस्तु ततो-|| ऽनन्ते, संसारे पर्यटिष्यति ॥२४॥ कूलवालकमुनेरिव दुःखा-वाप्तिरेवमविनीतमुनेः स्यात् ॥ धृष्टतां तदपहाय सुशिष्यैः, सगुरोविनय एव विधेयः॥२५॥ इतिकूलवालककथा, इति सूत्रार्थः ॥३॥ अथ दृष्टांतपूर्वकमविनीतस्य दोषमाहमूलम्-जहा सुणी पूइकण्णी, निक्कसिज्जइ सबसो। एवं दुस्सील पडिणीए, मुहरी निक्कसिज्जइ ॥४॥ व्याख्या-यथा शुनी, पूती परिपाकात् कुथितगन्धौ, उपलक्षणत्वात् कृमिकुलाकुलौ च कर्णौ यस्याः सा पूतिकर्णी, निष्काश्यते बहिः कर्ण्यते, 'सवसोत्ति' सर्वेभ्यो गृहांगणादिभ्यो “हत हत" इत्यादिवाक्यैर्लेष्ट्वादिभिश्च, अत्र च शुनीति

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 638