Book Title: Savruttikam Uttaradhyayan Sutram Part 01 Author(s): Bhavvijay Gani Publisher: Atmanand Jain Sabha View full book textPage 7
________________ कूणिकभूभुजः । जातामर्षप्रकर्षेति, चिंतयामास चेतसि ॥ २७ ॥दिव्यहारादिना गंध-हस्तिना चामुना विना ॥ राज्यं न राजते प्राज्य-मप्यनाज्यमिवाशनम् ॥ २८ ॥ तत् पत्या सर्वमप्येत-द्राहयिष्ये बलादपि ॥ ध्यात्वेति सा, खमाकूतं, रहो राजे न्यवेदयत् ॥ २९ ॥ भूपोऽवादीदाददानो, भात्रोरपि रमामहम् ॥ काकादपि निकृष्टः स्या, तदलं वार्त्तयानया ॥ ३० ॥ निषिद्धापि नृपेणैवं, नाग्रहं तं मुमोच सा ॥ बालानामिव बालाना-माग्रहो हि भवे-12 बली ॥ ३१॥ प्रपेदे तद्विशामीश-स्तत्प्रेमविवशोऽथ सः॥ अकार्यमपि किं प्रायो, न कुर्वति ? वशावशाः ॥ ३२॥ यदुक्तम्-"सुवंशजोऽप्यकृत्यानि, कुरुते प्रेरितः स्त्रिया ॥ स्नेहलं दधि मन्नाति, पश्य मंथानको न किम् ? ॥ ३३ ॥" हारादिकं नृपोऽन्येद्यु-तरौ तावयाचत ॥ विहाय दूरतः स्नेह-मुन्मत्त इव चीवरम् ॥ ३४ ॥ तावूचतुस्तातदत्तं, तदातुं नाईमावयोः ॥ तथापि दद्वहे राजन् ! राज्यांशं चेद्ददासि नौ ॥ ३५ ॥ इत्युक्तः पार्थिवस्ताभ्यां, कषायकलुषोऽवदत् ॥ वात्सल्यादविमृश्यैव, तातेनादायि किं ततः ? ॥ ३५॥ किं चाहति ममैवेदं, सारं रत्नचतुष्टयम् ॥ रत्नानि राजगामिनी-त्युच्यते हि जडैरपि ॥ ३७ ॥ ततस्तद्दीयतां नोचे-द्रहीष्यामि बलादपि ॥ ओमित्युक्त्वा । ततो हल्ल-विहल्लौ जग्मतुहम् ॥ ३८ ॥ दध्यतुश्चेति राज्ञोऽस्य, शोभनो नायमाशयः । वासः ससर्पधाम्नीव, नेह. श्रेयांस्तदावयोः॥ ३९ ॥ ध्यात्वेत्यादाय हारादि, सर्व तौ सपरिच्छदौ ॥ चंपायर्या निशि निर्गत्य, वैशाली जग्मतुः पुरीम् ॥४०॥ मातामहाय तौ तत्र, चेटकाय महीभुजे ॥ सर्व खोदंतमावेद्या-स्थातां तत्कृतगौरवौ ॥४१॥ कूणि-|Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 638