Book Title: Sara Samucchaya
Author(s): Kulbhadracharya, Shitalprasad
Publisher: Ganeshprasad Varni Digambar Jain Sansthan

View full book text
Previous | Next

Page 171
________________ क १५४ सारसमुच्चय श्लोक चरण श्लोक/पृष्ठाङ्क | श्लोक चरण श्लोक/पृष्ठाङ्क | कामदाहो वरं सोढुं ११०-५७ उत्तमे जन्मनि प्राप्ते ४७-२५ काममिच्छानिरोधेन ११७-६१ उपवासोऽवमौदर्यं ११५-६०/कामार्थो वैरिणो नित्यं १०९-५७ कामहिदृढदष्टस्य ९५-५० एतज्ज्ञानफलं नाम ११-७| कामी त्यजति सवृत्तं १०७-५६ एतदेव परं ब्रह्म १६४-८२ किम्पाकस्य फलं भक्ष्यं ८९-४७ एते हि रिपवो चौरा २३-१३ | कुसंसर्गः सदा त्याज्यो २६९-१२७ एवं विधमिदं कष्टं १४९-७५ कृमिजालशताकीर्णे १२४-६४ एवं विधं हि यो दृष्ट्वा २०७-१०० कृमितुल्यैः किमस्माभिः १३७-७० औ को वा तृप्तिं समायातो ३१०-१४३ औदारिकशरीरेऽस्मिन् ३१६-१४६ को वा वित्तं समादाय २३८-११४ क्रोधेन वर्धते कर्म २८६-१३३ कथं ते भ्रष्ट सवृत्ता १३०-६७ कथं न रमते चित्तं ५५-२९ गर्भवासेऽपि यदुःखं १८४-९१ कथं नो द्विजसे मूढ ! १८६-९२ गुणाः सुपूजिता लोके २७३-१२८ कर्मणां शोधनं श्रेष्ठं ११९-६२ गुरुशुश्रूषया जन्म १९-११ कर्मपाशविमोक्षाय १८२-९० | गृहाचारकुवासेऽस्मिन् १८३-९० कषायकर्षणं कृत्वा ३७-२०/ कषायकलुषो जीवो ३१-१७ चतुरशीतिलक्षेषु १८५-९२ कषायरहितं सौख्यं ३४-१८ चतुर्गतिनिबन्धेऽस्मिन् १४८-७४ कषायवंशगो जीवो ३२-१७ चारित्रं तु समादाय २७६-१२९ कषायविषयातनां २८-१५ | चित्तरत्नमसंक्लिष्टं १६९-८४ कषायविषयैश्चित्तं ३३-१८|चित्तसंदूषणाः कामः १०३-५४ कषायविषयैश्चौरैः ३६-१९ चित्रं नरकतिर्यक्षु २६४-१२५ कषायविषयै रोगैः २९-१६ | चिरं गतस्य संसारे २९७-१३८ कषायातापतप्तानां ३८-२० चिरं सुपोषितः कायो १५४-७७ कषायान् शत्रुवत् पश्येत् ३५-१९ कामक्रोधस्तथा मोहः । २६-१४ | छित्वा स्नेहमयान् पाशान् २०-११ कामक्रोधस्तथा लोभो २२-१२ कामदाहः सदा नैव १११-५८ | जन्मान्तरार्जितं कर्म ४४-२४ १८२ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178