Book Title: Sara Samucchaya
Author(s): Kulbhadracharya, Shitalprasad
Publisher: Ganeshprasad Varni Digambar Jain Sansthan
View full book text
________________
१५७
श्लोक चरण
रागद्वेषमयो जीवः रागद्वेषविनिर्मुक्तं रागद्वेषौ महाशत्रू रागादयो महादोषाः रागादिवर्जितं स्नानं रागादिवर्द्धनं संगं राजसूयसहस्राणि रोषे रोषं परं कृत्वा
अकारादि क्रमसे श्लोक-सूची श्लोक/पृष्ठाङ्क | श्लोक चरण
|शत्रुभावस्थितान् यस्तु २४-१३ |शमं नयन्ति भूतानि २०६-१०० शमो हि न भवेद्येषां २९६-१३७|शरीरमात्रसङ्गेन २७२-१२७|शीलरत्नं हतं यस्य ३१३-१४५ शीलव्रतजले स्नातुं २२३-१०६/शीलसंधारिणां पुंसां २५६-१२१/शुद्धे तपसि सद्वीर्यं १९१-९५ श्रुतं व्रतं शमो येषां
श्लोक/पृष्ठाङ्क
२९०-१३५ २६२-१२४ २६३-१२४ २३१-११०
१६-१० ३१२-१४४ २७७-१२९
१८-११ ३०९-१४३
वरं तत्क्षणतो मृत्युः वरं नरकवासोऽपि वरं शत्रुगृहे भिक्षा वरं सदैव दारिद्र्यं वरं हालाहलं मुक्तं वर्धमानं हि तत्कर्म वादेन बहवो नष्टा विण्मूत्रपूरिते भीमे विद्यमाने रणे यद्वत् वियोगा बहवो दृष्टा विवादो हि मनुष्याणां विशुद्धपरिणामेन विशुद्धं मानसं यस्य विशुद्धादेव संकल्पात् विषयास्वादलुब्धेन विषयोरगदष्टस्य वैराग्यभावनामंत्रैः व्रतं शीलतपोदानं
श शक्रचापसमा भोगाः
२७९-१३० षट्खण्डाधिपतिश्चक्री १३६-६९ ३९-२१
स २८१-१३१ स जातो येन जातेन १९०-९४ २८२-१३१ स धर्मो यो दयायुक्तः ६४-३४
७६-४० सत्सङ्गो हि बुधैः कार्यः २७०-१२७ १७८-८८ सत्येन शुद्धयते वाणी ३१७-१४६ २९३-१३६ सद्गुणैः गुरुतां याति २७४-१२८
१४५-७३ सद्वृत्तः पूज्यते देवैः २७५-१२९ २८८-१३४ सद्वृत्तभ्रष्टचित्तानां १३१-६७ १६०-८० सप्तभीस्थानमुक्तानां २२५-१०७ २९१-१३५ समः शत्रौ च मित्रे च २२०-१०५ १७२-८६ समतां सर्वभूतेषु २१३-१०३ १६२-८१ | समानवयसो दृष्ट्वा १५२-७६
७१-३८ सम्पन्नेष्वपि भोगेषु १३५-६९ १३२-६८ सम्यक्त्वज्ञानसम्पन्नो २५-१४
३०-१६ सम्यक्त्वभावना शुद्धं २२१-१०५ १०६-५५ सम्यक्त्वभावशुद्धन
५०-२७ ३२२-१४८ सम्यक्त्वं परमं रत्नं ४०-२१
सम्यक्त्वं भावयेत् क्षिप्रं ४५-२४ १५१-७६ | सम्यक्त्वं समतायोगो ३२४-१४९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/21eea1fc452f4355beaf26b4bb6ef8495d3c15458ff4941fcee3b972f3890d3f.jpg)
Page Navigation
1 ... 172 173 174 175 176 177 178