Book Title: Sara Samucchaya
Author(s): Kulbhadracharya, Shitalprasad
Publisher: Ganeshprasad Varni Digambar Jain Sansthan
View full book text
________________
१५६
श्लोक चरण परं च वंचयामिति
परं ज्ञानफलं वृत्तं पराधीनं सुखं कष्टं परिग्रहपरिष्वङ्गात्
परिग्रहे महाद्वेषो
परीषहज शक्तं
परीषहजये शूराः
परीषह महारातिवन
परोऽप्युत्पथमापन्नो
पंचतासन्नतां प्राप्तं
पिशाचेनैव कामेन पुनश्च नरके रौद्रे पूर्वकर्मविपाकेन
प्रज्ञाङ्गना सदा सेव्या प्रज्ञा तथा च मैत्री च
प्रमादं ये तु कुर्वन्ति प्राणान्तिकेऽपि सम्प्राप्ते
प्राप्तोज्झितानि वित्तानि
प्रशान्तमानसं सौख्यं प्रियवाक्यप्रदानेन
भ
भयं याहि भवाद्भीमात् भवभोगशरीरेषु
भुक्त्वाऽप्यनन्तरं भोगान् भोगार्थी यो करोत्यज्ञो
म
मदनोऽस्ति महाव्याधिः मनस्याह्लादिनी सेव्या मनोवाक्काययोगेषु ममत्वाज्जायते लोभो
Jain Education International
सारसमुच्चय
श्लोक / पृष्ठाङ्क
श्लोक चरण
१८०-८९ | मलैस्तु रहिता धीरा
३०७-१४२ | मानस्तंभं दृढं भक्त्वा ३०२-१४० | मायां निरासिकां कृत्वा
२५४-१२१ | मिथ्यात्वं परमं बीजं १९२-९५ | मृता नैव मृतास्ते तु
२०३-१०० | मैत्र्यङ्गना सदोपास्या
२१०-१०२
य
२१५-१०३ | यत्परित्यज्य गन्तव्यं १७५-८७ यत्त्वया क्रियते कर्म
१८१-९०
| यत्त्वया न कृतो धर्मः १०५-५५ | यत्त्वयोपार्जितं कर्म १४२-७२ | यथा च कुरुते जन्तुः
३०५-१४१
यथा च जायते चेतः २५८-१२२ यथाख्यातं हितं प्राप्य २६७-१२६ यथा संगपरित्यागः २९९-१३८ यदा कण्ठगतप्राणो ८७-४६ यदा चित्तविशुद्धिः स्यात्
यदि नामाप्रियं दुःखं
या चैषा प्रमदा भाति
२३७११३
२०४-१००
३२१-१४८
२६८-१२६
१२७६५
७५-४०
१२६-६५
यावत् स्वास्थ्यं शरीरस्य
यावदस्य हि कामाग्नि
यावन्न मृत्युवज्रेण
ये भक्त्या भावयिष्यन्ति
ये हि जीवादयो भावः
श्लोक/पृष्ठाङ्क
२१७-१०४
१९४-९६
२०८-१०१
९३-४९
२६५-१२५
१९७९७
२३३-१११
For Personal & Private Use Only
५२-२८
६२-३३
२६०-१२३
२२९-१०९
७४-३९
७३-३९
१८७-९३
२५२-१२०
१६१-८०
१९५-९६
२२८-१०९
६५-३५
१७४-८६
७०-३७
१२०-६२
१७-१०
९४-५०
१२८-६६
३२६-१५०
२५१-१२०
| येन ते जनितं दुःखं
१३८-७०
| येन संक्षीयते कर्म
१४०–७१
| यैर्ममत्वं सदा त्यक्तं
२०२-९९
यैः सन्तोषामृतं पीतं
२४६-११७
यैः सन्तोषामृतं पीतं तृष्णा २४७-११८
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/56899efef826f3fdeb692f697c53434d25e14bdfd845fa5701bc0055277c0ef2.jpg)
Page Navigation
1 ... 171 172 173 174 175 176 177 178