Book Title: Sara Samucchaya
Author(s): Kulbhadracharya, Shitalprasad
Publisher: Ganeshprasad Varni Digambar Jain Sansthan

View full book text
Previous | Next

Page 172
________________ अकारादि क्रमसे श्लोक-सूची १५५ श्लोक चरण श्लोक/पृष्ठाङ्क | श्लोक चरण श्लोक/पृष्ठाङ्क जरामरणरोगानां ४३-२४| धन्यास्ते मानवा नित्यं २९२-१३५ जातेनावश्यमर्तव्यं १५६-७८ | धन्यास्ते मानवा लोके १६६-८३ जिनैर्निगदितं धर्म ६८-३६ धर्मकार्ये मतिस्तावद् ६०-३२ जीवितं विद्युता तुल्यं १५०-७५ | धर्म एव सदा कार्यो ५८-३१ जीवितेनापि किं तेन १८९-९४ | धर्म एव सदा त्राता ७२-३८ धर्ममाचर यत्नेन ६१-३३ तथा च सत्तपः कार्य ६-४ धर्मस्य संचये यत्न १९३-९६ तथानुष्ठेयमेतद्धि १६५-८२ धर्मामृतं सदा पेयं ६३-३४ तप्ततैलिकभल्लीषु १४३-७२ | धीराणामपि ते धीरा २०९-१०१ तस्मात्कामः सदा हेयो १०८-५६ / धृतिभावनया दुःखं १९९-९८ तस्मात्कुरुत सद्वृत्तं १०२-५३ | धृतिभावनया युक्ता १९८-९७ तस्मिन्नुपशमे प्राप्ते ११८-६१ तिर्यग्गतौ च यदुःखं १४६-७४|नमः परमसद्धयान ३२८-१५० तृणतुल्यं परद्रव्यं ३२३-१४९ नरकावर्त्तपातिन्यः १२३-६४ तृष्णान्धा नैव पश्यन्ति २३९-११४ | नादत्तेऽभिनवं कर्म २११-१०२ तृष्णानलप्रदीप्तानां २४१-११५ नानायंत्रेषु रौद्रेषु १४४-७३ त्यज कामार्थयो संगं १२९-६६/नायातो बन्धुभिः सार्धं १५५-७८ | नास्ति कामसमो व्याधिः २७-१५ दयाङ्गना सदा सेव्या २५९-१२३ | निःसंगिनोऽपि वृत्ताढ्या २०१-९९ दुःखस्य भीरवोऽप्येते ५४-२९ निन्दास्तुतिसमं धीरं २०५-१०० दुःखं न शक्यते सोढुं ५६-३० नियतं प्रशमं याति ११३-५९ दुःखानामाकरो यस्तु ९६-५१ निरवद्यं वदेद्वाक्यं ३२०-१४८ दुष्टा येयमनभेच्छा ९८-५२ निर्ममत्वं परं तत्त्वं २३४-११२ देवदेवं जिनं नत्वा १-२ निर्ममत्वे सदा सौख्यं २३५-११२ देहं दहति कामाग्निः २८५-१३३ नूनं नात्मा प्रियस्तेषां २३०-११० दोषाणामाकरः कामो १०४-५४ नृजन्मनः फलं सारं ७५ द्रव्याशां दूरतस्त्यक्त्वा २४३-११६ नो संगाजायते सौख्यं ३०४-१४० ध धनहीनोऽपि शीलाढ्यः २८०-१३० पण्डितोऽसौ विनीतोऽसौ ४२-२३ धनहीनोऽपि सवृत्तो २८३-१३१ | परनिन्दासु ये मूका ८६-४५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178