Book Title: Sara Samucchaya
Author(s): Kulbhadracharya, Shitalprasad
Publisher: Ganeshprasad Varni Digambar Jain Sansthan

View full book text
Previous | Next

Page 175
________________ १५८ श्लोक चरण सम्यक्त्वादित्यसंभिन्नं सम्यक्त्वेन हि युक्तस्य सर्वद्वन्द्वं परित्यज्य सर्वसङ्गान् पिशुन कृत्वा सर्वसत्त्वे दयां मैत्रीं सर्वाशुचिमये काये नश्वरे सर्वाशुचिमये काये संकल्पाच्च समुद्भूतः संक्लिष्टचेतसां पुंसां संक्लेशपरिणामेन संक्लेशो न हि कर्तव्यः संगात्संजायते गृद्धिः संगादिरहिता धीरा संतुष्टा सुखिनो नित्यं संतोषसारसद्रत्नं संतोषं लोभनाशाय संपत्तौ विस्मिता नैव संमानयति भूतानि संयोगमूलजीवेन संवेगः परमं कार्यं संसारध्वंसनं प्राप्य संसारध्वंसने हीष्टं संसारध्वंसिनी चर्यां संसारस्य च बीजानि संसारावासनिर्वृत्ताः संसारावास भीरूणां संसारे पर्यटन जंतुः संसारोद्विग्न चित्तानां संसृतौ नास्ति तत्सौख्यं Jain Education International सारसमुच्चय श्लोक / पृष्ठाङ्कः | श्लोक चरण ४९-२६ | साधूनां खलसंगेन ४१-२३ | सा प्रज्ञा या शमे याति १२-८ सामग्री प्राप्य सम्पूर्णां २५५-१२१ सारसमुच्चयमेतद्ये २६१-१२४| सुकृतं तु भवेद्यस्य १५३-७७ | सुखभावकृता मूढाः ३१५-१४६| सुखरात्रिर्भवेत्तेषां ९७-५१ |सुखसंभोगसंमूढाः १७३-८६ | सुतीव्रेण कामेन १६८-८४ सुदृष्ट मनसा पूर्वं १६७८३ | स्त्रीसम्पर्कसमं सौख्यं २३२-१११ |स्मराग्निना प्रदग्धानि १९६-९७ स्मरेण स्मरणादेव २४२-११६ स्मरेणातीवरौद्रेण २४०-११५ स्वर्गमोक्षोचितं नृत्वं २४८-११८ स्वहितं तु भवेज्ज्ञानं १७०-८४ | स्वहितं यः परित्यज्य ८८-४६ ह २५०-११९ हितं कर्म परित्यज्य ३०८-१४२ हीनयोनिषु बंभ्रम्य ५१-२७ | हृदयं दह्यतेऽत्यर्थं १६३-८१ २१६-१०४ १२१-६३ २१२-१०२ २१९-१०५ २-२ २२४-१०७ १४७-७४ | ज्ञानभावनया जीवो क्ष क्षणेऽपि समतिक्रान्ते क्षमया क्षीयते कर्म ज्ञ ज्ञानदर्शनसम्पन्न ज्ञानध्यानोपवासैश्च For Personal & Private Use Only श्लोक / पृष्ठाङ्क २७१-१२७ २५७१२२ ३१९-१४७ ३२७-१५० ५७-३० १७९-८९ २८४-१३२ १५९-८० ११२-५८ २८७-१३४ ९०-४८ ९१-४१ १०१-५३ १००-५३ ३१८-१४७ १५८-७९ २८९-१३४ ६९-३७ २९५-१३७ २४५-११७ ५९-३२ २६६-१२५ २४९-११९ ८-६ ४-४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178