Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 6
________________ पितामहचरणः संस्कारपद्धति म ग्रन्थो निरमायि । तत्र गर्भाधानप्रभृतिसमुद्वाहान्ताश्चतुर्दश संस्कारास्तदङ्गभूतं तत्प्रसङ्गागवं च किंचिद्ब्रह्मयज्ञादिकमप्यतारितम् । सेयं पद्धतिरनुष्ठानौपयिकं पदार्थजातं मन्त्रद्रव्यदेवतादिरूपं तत्तदङ्गभूतसुलभावबोधभाषाबन्धघटितशास्त्रार्थविनिर्णयं च युक्तिसहमसंदिग्धमनुल्लवितशिष्ठसमुदाचारं सप्रमाणं तत्तत्प्रयोगपाठं चापि यथाव. त्प्रदर्शयति । तदेतस्यां न तादृशः कोऽपि विषयोऽवाशेषि यदर्थमधीषिषुभिरनुतिष्ठासुभिश्चान्यत्रानुधाव्येत । किंच भट्टगोपीनाथदीक्षितविरचितः श्रौतस्मार्तगाह्यपदार्थाधनेकविधाचारविचारदर्शकप्रमाणभूततत्तदृषिप्रणीतपरःशतवचनपीयूपपरिप्लुतः प्रबन्ध उपोद्घातनामाऽप्यत्र ग्रन्थान्ते समग्राहीति सर्वाङ्गसौन्दर्यशालिनीयं पद्धतिरिति प्रत्यक्ष पद्धतिप्रत्यक्षभाजां शरीरभाजाम् । ननु चैतादृशा महेशभटयादयोऽनेके ग्रन्थाः प्राचीनः संगृहीताः सन्तीति तैरन्यथासिद्धया कृतमनेन पिष्टपेषणायितवतिफलप्रयासेनेति चेन्न । तेषामतिप्रौढभाषागुम्फगुम्फितत्वाद्गभीरतरसुसक्ष्मानेकन्यायमीमांसादिशास्त्रार्थसंहब्धत्वान्नानाविधश्रुतिस्मृतिसूत्रोदितातिपुरातनानेकार्पपरिगृहीताखिलमतप्रवचनजालजटिलत्वाच्चाकृतधियां मन्दमध्यमाधिकारिणां न ततो बोधः प्रादुर्भवतीति तेषां तदवगमाय कृतधियामपि शीघ्रं तदवगमाय च प्रयासस्य सफलत्वात् । एवं च दुराभिमानमनुजसमुत्थापितनवीनैतद्ग्रन्थवैयर्थ्यशङ्काऽपि नावतरति । नात्र संदेहावसरः । अथापि विद्वज्जनगोष्ठीनिष्ठसमयमनुसृत्य किंचिदिव प्रकृतीपयिकं लिलिखिषामः । तच्च कर्म त्रिविधम् । किंचिन्नित्यं किंचिन्नौमित्तिकं किंचित्काम्यं चेति । यथा_ 'ततः पञ्च महायज्ञान्कुर्यादहरहही' ॥ इति । अबाहरहरिति वीप्साश्रवणाद्वसन्ते वसन्ते ज्योतिषा यजेतेति विहितज्योतिष्टोमस्येव पञ्चमहायज्ञानां नित्यत्वं प्रतीयते । उक्तं चाऽऽश्वलायनेन "महायज्ञाश्च नित्याः स्युः संध्यावच्चाग्निहोत्रवत्' || इति । नचाग्निहोत्रस्य यथाकालमननुष्ठाने प्रायश्चित्तस्मरणाद्युक्तं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 262