Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 11
________________ (८) चेन्नायं दोषः । यथा श्राद्धार्थ निमन्त्रितेन ब्राह्मणन क्रियमा. णस्य भोजनस्य फलद्वयमन्थकर्तृकश्राद्धपरिनिष्पत्तिः स्वीयतप्तिश्च । न च तेन वारद्वयं भुज्यते । तथा फलार्थ समनुष्ठितैः पञ्चमहायज्ञैः प्रयोजनद्वयं निष्पद्यत इति सकृदनुष्ठानेनैवोभयप्रयोगानुष्ठानं सिध्यतीति सर्वमनवद्यम् । तच्चानुष्ठानमर्थावबोध. पुरःसरमाचरणीयं तथा सति महत्फलं भवति नान्यथा । अत एव च्छान्दोग्ये श्रूयते-यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीयवत्तरं भवतीति । विद्या सम्यगर्थावबोधः । तत्पुरःसरं यद्यथावदनुष्ठीयमानं कर्म समग्रफलदं भवतीत्यर्थः । अत्र तदेवेतिविशेष्यसंगतैवकारेणार्थानवबोधपुरःसरमनुष्ठीयमानस्य न समग्रफलदत्वमिति सूचितं भवति । अत एव 'ज्ञात्वा ज्ञात्वा च कर्माणि जनो यो योऽनुतिष्ठति । विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवेत् ' । इत्युक्तं संगच्छते । तथा चार्थावबोधप्रदानेनापि याज्ञिकजनानुपकुर्यादिति सर्वथा समादरणीयेयं पद्धतिरित्याशास इति शम् । पुण्यपत्तने आश्विन शुक्लपञ्चम्यां शुक्रवासरे शके १८४६ ? महामहोपाध्यायाभ्यंकरोपात. वासुदेवशास्त्री - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 262