Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ संग्रहणीवृ. ॥ ३ ॥ “ यदुक्तं — गुरुबन्धुविनयचन्द्रोपाध्यायकशिष्यं स नेमिचन्द्रगुरुः । यं गणनाथमकार्षीत्स जयति मुनिचन्द्रसूरिरिति ॥ १॥ ( धर्मसागरीय पावलि) इत्याद्यनेकेषु ग्रन्थेषु दर्शनात् सुप्रतीत एवेत्यलमतिपल्लवितेन, विशेषार्थिभिस्ते ते ग्रन्था विलोकनीया इत्यभ्यर्थना । एतत्संशोधनसमये पुस्तकद्वितयमासीत्, एकं तु तावदस्मदीयमेव । द्वितीयं तु साक्षरवर्ण्यप्रज्ञांश ( पंन्यास ) पदाञ्चित श्रीमदानन्दसागराणां । आदर्शद्वयमपि पुरातनं शुद्धं च । एतत् पुस्तकद्वयाधारेण ख्यातिकारकमुनिमहाशयातुलसाहाय्यप्रागूभारेण च संशोधितेऽप्यस्मिन्निबन्धे, कृतेऽपिच महत प्रयत्ने ऽस्मष्टिदोषेण छाद्मस्थ्यापराधेनाक्षयोजकप्रमादाद्वा यदि वचन कदाचिदशुद्धिः स्थिता जाता वा भवेत् तदा शोधयन्तु परोपकृतिकर्मठा धीधनाः । इति प्रार्थयते Jain Education International श्रीमद्विजयानन्दसूरिसन्तानीय श्रीमद्वल्लभविजयमुनीशचरणसरोरुहचञ्चरीकः ललितविजयो मुनिः । भूनि 'निधिविधुवर्षे राधे मासि वलक्षपंचस्याम् बर्बरकूले रचिता प्रशस्तिका ललितविजयेन ॥ १ ॥ भद्रं भवतु सकलश्री श्रमण संघस्य. क्षिति-सप्तति-निधि-विधु - मिते ( १९७१ ) विक्रमाब्दे विधु - वेर्दे-ति- नेत्रतमे श्रीवीर ( २४४१ ) संवत्सरे नन्देन्दुसंज्ञे आत्मसंवत्सरे श्रीमद्विजयकमलसूरिराज्येप्रवर्तमाने माधवमासवलक्षपंचमीघले बर्बरकूले ( बिल्लीमोराप्रामे ) लिखितेयं शस्ता प्रशस्तिः । For Private & Personal Use Only उपोद्घातः. ॥ ३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 292