Book Title: Sangrahani Sutram Author(s): Lalitvijay Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ तत्पट्टे श्रीमद्देवभद्रसूरयः एषामस्तित्वसमयं क्षेत्रसमासवृत्त्यवसानापातिप्रशस्तिर्वादशोत्तरत्रयोविंशतितमविक्रमीयसंवत्सरमाचष्टे, इमे च निखिलविद्वद्वरिष्टाः अन्यान्यपि “ न्यायावतारटिप्पण" " उपदेशरत्नकोषवृत्ति” “ जीवानुशासनवृत्ति ” “ दर्शनशुद्धिप्रकरणवृत्ति” “ क्षेत्रसमासवृत्ति" प्रभृतीनि निबन्धानि निर्वबन्धुः, परं च तत्तत्सामग्रीसांनिध्याभावात् कदा कदा कं कं निबंधसौध रचयामासुरिति प्रकटीकर्तुं न शक्यते | स्फुटाक्षरदर्शनात्केवलमेतदेव वक्तुं शक्यते यदुत पूज्या विक्रमीय १२३३ तमे वर्षे क्षेत्रसमासवृत्तिं वितन्वन्ति स्म । संग्रहणिसूत्रवृत्तिप्रान्ते" श्रीमुनिचन्द्रसूरिभ्यो लब्धप्रतिष्ठेन” इतिवर्णालि निरीक्षणादित्यपि अवसीयते यथेमे यतिपतयो मुनिचन्द्रसूरिभि " सूरिपदे स्थापिता अध्यापिता वा इति दिक् । जातु लिन्ना एतेस्युः यतो विद्यन्तेऽन्ये मुनिचन्द्रसूरयः सूक्ष्मार्थवृत्तावुल्लिखिता वृत्तिकारैः, मुनिचन्द्रसूरिसमयस्तु |-शतैकादशके साष्ट-सप्ततौ (११७८ ) विक्रमार्कतः । वत्सराणां व्यतिक्रान्ते, श्रीमुनिचन्द्रसूरयः॥१॥ आराधनाविधिश्रेष्ठ, कृत्वा प्रायोपवेशनम् । शमपीयूषकल्लोल-प्लुतोऽसौ त्रिदिवं ययौ ॥२॥ किंच (प्रभावक चरित्रे) || श्रीयशोभद्रसूरि-श्रीनेमिचन्द्रसूरिपट्टे चत्वारिंशत्तमः " श्रीमुनिचन्द्रसूरिः," " स च भगवान यावज्जीवमेकसौवीरपायी, प्रत्याख्यातसर्वहै।" विकृतिकः, श्रीहरिभद्रसूरिकृताऽनेकान्तजयपताकाद्यनेकग्रंथपञ्जिकोपदेशपदवृत्त्यादिविधानेन “ तार्किकशिरोमणितया ख्यातिभाक् “अष्ट येश (११७८ ) मितेऽब्दे, विक्रमकालादिवं गतो भगवान् । श्रीमुनिचन्द्रमुनीन्द्रो, ददातु भद्राणि संघाय ॥ १॥ अयं च श्रीमुनि" चन्द्रसूरिः श्रीनेमिचन्द्रसूरिगुरुभ्रातृश्रीविनयचन्द्रोपाध्यायशिष्यः श्रीनेमिचन्द्रसूरिभिरेव गणनायकतया स्थापितः Jain Education int al For Privale & Personal use only jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 292