Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 16
________________ विषयाः ९८ सर्वज्ञे प्रमाणाभावाशङ्कनम् ९९ तत्रोदितहेतोरसिद्धत्वाभाववर्णनम् १०० सर्वज्ञपुरुषसत्तासाधकहेतोरप्रतिबद्धतासाधनम् १०३ प्रयोगस्फुटीकरणम् १०४ हेतुविशेषणस्याविसंवादित्वस्य सार्थकता प्रदर्शनम् १०५ अलिङ्गपूर्वकत्वस्य सार्थकता - प्रदर्शनम् १०६ अनुपदेशपूर्वकत्वस्य सप्रयोजनत्ववर्णनम् सम्मतितरवसोपानम् पृ. पं. विषयाः २२ १८ ११९ अतीतादेः पदार्थधर्मत्वेऽपि दोषाभावसमर्थनम् १२० अतीतादेस्तज्ज्ञानकाले सन्निहितत्वेन सर्वशशाने न प्रतिभासः प्रतिभासे वा वर्त्तमानतापत्तिरितिशङ्कनम् १०१ शब्दादिप्रमाणवेिद्यत्वोपपादनम् २३ १०२ वचनविशेषत्वहेतुना सर्वविदः साधनम् १०७ अनन्वयव्यतिरेकपूर्वकस्य प्रयोजनाभिधानम् २२ १८ २२ २२ ir ov १ २३ ७ २३ १० २३ १३ २३ १६ २३ १९ २३ २३ १०८ हेतोरनैकान्तिकत्वादिनिरासः २३ २७ १०९ संवादादेव धर्मादिसाक्षात्कारज्ञानपूर्वकत्वस्यापि वचनविशेपस्य सिद्धयतीति वर्णनम् ११० एवं सकलपदार्थ साक्षात्कारिज्ञानपूर्वकताप्रतिपादनम् १११ सर्वज्ञज्ञनिन न सकूलवस्तुग्रहसम्भव इति पूर्वपक्ष: २४ १३ ११२ शक्तियुक्तेनापि नेति निरूपणम् २१ १८ ११३ प्रोक्तपूर्वपक्षनिरास: १९४ सर्वज्ञस्य वस्त्वियत्तानिश्चयो २४ २४ पपादनम् ११५ अतीतानागतवस्तुग्रहणासम्भ वाशङ्कनम् ११६ पदार्थानामतीतानागतत्वासम्भ वाशङ्कनम् ११७ उक्ताशङ्काप्रतिविधानम् ११८ समयस्यातीतादिताच्यावर्णनम् २४ १. २४ ७ २५ २४ २८ હ २५ १८ २५ 2 २४ २५ २८ १२१ अतीतादिकालसम्बन्धित्वेन तस्य प्रतिभास इति न प्रोक्तदोष इति समर्थनम् १२२ सर्वज्ञज्ञानस्य विपरीतख्याति - शङ्कानिराकरणम् १२३ सर्वज्ञज्ञानस्य चक्षुरादिजनितत्वाशंकोत्थापनद्वारेण पूर्वपक्षोत्थापनम्. १२४ चक्षुरादिजनित सर्वशज्ञानस्यधर्मादिग्राहकत्वेऽविरोधो परलोकव्यवस्थापनम् १३३ परलोक सिद्धयेऽवतरणम् १३४ तत्र पूर्वपक्षारम्भः १३५ प्रत्यक्षस्य तत्र न प्रवृत्तिरिति कथनम् "Aho Shrutgyanam" पृ. पं. २६ ४ २६ १२ २६ १८ २६ १९ द्भावनम् १२५ तस्याभ्यासजनितत्वपक्षेऽपि दोषाभाववर्णनम् १२६ तथाशब्दजनितत्वपक्षेऽपि अनुपपत्त्यभावसमर्थनम् १२७ अनुमानजनितत्वपक्षोऽप्यदुष्ट इति समर्थनम्१२८ भावनातः सर्वज्ञज्ञानस्य वैशasनुपपत्तिनिरसनम् १२९ कुडयादीनाप्यावारकत्वं ज्ञानस्य न युक्तमिति कथनम् १३० ज्ञानाकारक रागादीनामात्यन्ति• कक्षयसम्भवोपपादनम् १३१ तत्रानुमानोपन्यासः १३२ सर्वज्ञसिद्ध्युपसंहारः २७ २७ ६ २० २७ २४ २८ १ २८ ३ २८ ६ २८ १० २८ १४ २८ २३ २९ ६९ १२ २९ १५ २९ १७

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 420