Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 15
________________ विषया: ६२ ज्ञातस्याज्ञातस्य वा प्रमाणपञ्चकाभावस्य नाभावप्रमाणोत्थापकति साधनम् ७३ सामान्यविशिष्टविशेषात्मकशब्दस्य वाचकत्वसमर्थनम् ७४ शब्दे सामान्यं नास्तीति पूर्वपक्षविरचनम् प्र. ७५ गोत्वादीनामिव वर्णत्वादिसामा न्यानां सम्भव इति निरुक्तपूर्वपक्षनिराकरणम् ७६ वर्णो वर्ण इत्यनुगतमतेः श्रोत्रॐ ग्राह्यत्वनिमित्तत्वभंजनम् ७७ गाधेकत्व प्रत्यभिज्ञा भ्रान्ता गादेरन्तरालेऽदर्शनादिति गादिना - नात्वसाधनम् विषयानुक्रमः पं. ६३ प्रमाणपञ्चकरहितस्यात्मनोऽपि न तथात्वमित्यभिधानम् ६४ प्रमेयाभावस्य सहकारिणो नागमान्तरेऽभाव इत्यस्य निरसनम् १६ ६५ वेदस्यानादिसत्त्वमपि नाभावप्रमाणोत्थापकमिति वर्णनम् ६६ अपौरुषेयत्वं न पर्युदासरूपमिति प्रतिपादनम् ६७ अनादिसत्त्वस्याप्य सिद्धताप्रदर्शनम् १६ २६ १७ १ ६८ कालत्वतोर्वेदकरणासमर्थ पुरुष. युक्तकाल साधकस्य विकल्पविधानेन निरासः ६९ शब्दतोऽपौरुषेयत्वसाधनव्युदासः १७ ९ ७० इतर प्रमाणानामपि निरासः १७ ११ ७१ परार्थ वाक्योच्चारणमपौरुषेयता साधकमिति पूर्वपोपपादनम् १७ १४ ७२ अनित्यशब्दादप्यर्थबोधसम्भवेनोक्त पूर्वपक्षो न युक्त इत्येवं तन्मतनिराकरणम् १६ ८ १६ १२ १४ १६ २१ १६ २५ १७ २७ १८ १ १८ १० १८ २१ १८ २२ विषयाः ७८ अन्तरालेऽदर्शनं वर्णसंस्कारलक्षणाभिव्यक्त्यभावनिबन्धनमि त्यस्य खण्डनम् ७९ श्रोत्र संस्कारलक्षणाभिव्यक्तयभावपक्षभञ्जनम् ८० व्यञ्जकनानात्वकल्पनाया निरा करणम् ८१ उभयसंस्कार स्वरूपाभिव्यक्त्यभा वपक्षनिराकरणं परार्थवाक्योच्चारणोपपत्तिप्रदर्शनञ्च रणम् ८५ वर्णक्रमनित्यताव्युदासः ८६ वर्णनित्यतादूषणम् ८७ वैदिकवचनस्य पौरुषेयत्वे प्रयोगप्रदर्शनम् ८८ स्वोक्तप्रयोगे आश्रवासिद्धयादि दोषाभावोपपादनम् व्युदासः ९६ उपसंहारः १९ १७ ८२ कस्य नित्यत्वमितिविकल्पविधानम् १९ २३ ८३ वर्णाभिव्यक्तेर्नित्यतानिरासः, ८४ वर्णाभिव्यक्तिक्रम नित्यता निराक १९ २४ सर्वज्ञसाधनम् ९७ जिनस्य सर्वज्ञतासाघनारम्भः ३ पू. पं. १८ २८ " Aho Shrutgyanam" १९ ६ १९ ११ २० १ २० ३ २० ४ २० ov 20 ८९ नित्ये नररचितरचनाऽविशिष्टत्वशंका न सम्भवतीत्यभिधानम् २० १८ ९० विरोधाद्यभावप्रदर्शनम् ९१ प्रकरणसमत्वशंकनम् २० २१ -२१ ३ ९२ अध्ययनशब्दवाच्यताया हेतुत्वनिराकरणम् ९३ कर्त्रस्मरणविशिष्टस्यापि तस्य हेतुतानिरासः ९४ कर्त्रस्मरणं नाभावादिप्रमाणरूपमिति वर्णनम् ९५ कर्तृस्मरणयोग्यतारूपविशेषण २१ १० २० १२ ५ २१ ८ २१ १० २० २१ २४ २२ १२

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 420