________________
विषयाः
९८ सर्वज्ञे प्रमाणाभावाशङ्कनम् ९९ तत्रोदितहेतोरसिद्धत्वाभाववर्णनम्
१०० सर्वज्ञपुरुषसत्तासाधकहेतोरप्रतिबद्धतासाधनम्
१०३ प्रयोगस्फुटीकरणम् १०४ हेतुविशेषणस्याविसंवादित्वस्य सार्थकता प्रदर्शनम् १०५ अलिङ्गपूर्वकत्वस्य सार्थकता - प्रदर्शनम्
१०६ अनुपदेशपूर्वकत्वस्य सप्रयोजनत्ववर्णनम्
सम्मतितरवसोपानम्
पृ.
पं. विषयाः
२२ १८ ११९ अतीतादेः पदार्थधर्मत्वेऽपि दोषाभावसमर्थनम्
१२० अतीतादेस्तज्ज्ञानकाले सन्निहितत्वेन सर्वशशाने न प्रतिभासः प्रतिभासे वा वर्त्तमानतापत्तिरितिशङ्कनम्
१०१ शब्दादिप्रमाणवेिद्यत्वोपपादनम् २३ १०२ वचनविशेषत्वहेतुना सर्वविदः साधनम्
१०७ अनन्वयव्यतिरेकपूर्वकस्य प्रयोजनाभिधानम्
२२ १८
२२ २२
ir ov
१
२३ ७
२३ १०
२३ १३
२३ १६
२३ १९
२३ २३
१०८ हेतोरनैकान्तिकत्वादिनिरासः २३ २७ १०९ संवादादेव धर्मादिसाक्षात्कारज्ञानपूर्वकत्वस्यापि वचनविशेपस्य सिद्धयतीति वर्णनम् ११० एवं सकलपदार्थ साक्षात्कारिज्ञानपूर्वकताप्रतिपादनम् १११ सर्वज्ञज्ञनिन न सकूलवस्तुग्रहसम्भव इति पूर्वपक्ष: २४ १३ ११२ शक्तियुक्तेनापि नेति निरूपणम् २१ १८ ११३ प्रोक्तपूर्वपक्षनिरास: १९४ सर्वज्ञस्य वस्त्वियत्तानिश्चयो
२४ २४
पपादनम्
११५ अतीतानागतवस्तुग्रहणासम्भ
वाशङ्कनम्
११६ पदार्थानामतीतानागतत्वासम्भ
वाशङ्कनम्
११७ उक्ताशङ्काप्रतिविधानम् ११८ समयस्यातीतादिताच्यावर्णनम्
२४ १.
२४ ७
२५
२४ २८
હ
२५ १८
२५
2
२४
२५ २८
१२१ अतीतादिकालसम्बन्धित्वेन तस्य प्रतिभास इति न प्रोक्तदोष इति समर्थनम् १२२ सर्वज्ञज्ञानस्य विपरीतख्याति - शङ्कानिराकरणम्
१२३ सर्वज्ञज्ञानस्य चक्षुरादिजनितत्वाशंकोत्थापनद्वारेण पूर्वपक्षोत्थापनम्.
१२४ चक्षुरादिजनित सर्वशज्ञानस्यधर्मादिग्राहकत्वेऽविरोधो
परलोकव्यवस्थापनम् १३३ परलोक सिद्धयेऽवतरणम् १३४ तत्र पूर्वपक्षारम्भः १३५ प्रत्यक्षस्य तत्र न प्रवृत्तिरिति
कथनम्
"Aho Shrutgyanam"
पृ. पं.
२६ ४
२६ १२
२६ १८
२६ १९
द्भावनम्
१२५ तस्याभ्यासजनितत्वपक्षेऽपि दोषाभाववर्णनम्
१२६ तथाशब्दजनितत्वपक्षेऽपि अनुपपत्त्यभावसमर्थनम् १२७ अनुमानजनितत्वपक्षोऽप्यदुष्ट इति समर्थनम्१२८ भावनातः सर्वज्ञज्ञानस्य वैशasनुपपत्तिनिरसनम्
१२९ कुडयादीनाप्यावारकत्वं ज्ञानस्य न युक्तमिति कथनम् १३० ज्ञानाकारक रागादीनामात्यन्ति• कक्षयसम्भवोपपादनम् १३१ तत्रानुमानोपन्यासः १३२ सर्वज्ञसिद्ध्युपसंहारः
२७
२७
६
२०
२७ २४
२८ १
२८ ३
२८ ६
२८ १०
२८ १४
२८ २३
२९
६९ १२
२९ १५
२९ १७