Book Title: Sambodhi 1990 Vol 17
Author(s): H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 132
________________ 126 निविडनिजमोह सकट ता-निवृत्ति कारिणा विभावादि-साधारणीकरणात्ममा...भावकत्वव्यापारेण भाव्यमाने। रसे। रजस्तमोऽनुवेद्यऽवैचित्र्यबलाद तिविस्तारविकासलक्षणेन सस्वाट्रेकप्रकाशानन्दमयनिसधिद्वि श्रान्तिलक्षणेन परब्रह्मास्वादसविद्येन भोगेन पर भुज्यत इति । -A. Bh. I, p. 277. ६. तस्मादिति । नाटयात् समुदायरूपाद रस: । यदि वा नाट्यमेव रसा: । रससमुदायो - हि नादयम् । नाटय एव च रसाः । काव्येऽपि नाट्यायमान एव रस: । काव्या विषये हि प्रत्यक्षकलाससंवेदनादरे रसेदये इत्युपाध्याया: । यदाह: काध्यकौतुके “प्रयोगत्वमनापन्ने काव्ये नास्वादसम्भव" । इति । तेन नाटय एवं रसा न लोक इत्यर्थ: । काव्यच नाटयमेव । अत एव च नटे न रस: ।...नटे तर्हि किम् । आस्वादनेोपायः । अत एव च पात्रमित्युच्यते । नहि पाने गद्यास्वादः । अपि तु तदुपायकः । तेन प्रमुख मान्ने नटोपयोग इत्याऽम् । -A. Bh. Vol. I, pp. 290-291. ७. अस्मान्मते संवेदनमेवानन्दधनमास्वाद्यते । तत्र कादु:खाशडका । केवल तस्थब चित्रताकरणे गतशालादि वासना व्यापार: । तदुब्दाधने चाभिनयादि व्यापारः । __-A. Bh. Vol. I, p. 292. 4. बीज' यथा वृक्षमूलवन स्थित तथा रसा: ।...कविगतसाधारणीभूतस विन्मूलश्चा काव्यपुर: स। नटव्यापारः । सैव च संवित । परमार्थ तेो रसः ।...तदेव मूल बीजस्थानीय: कविगते। रसः । कविहि सामाजिकतुल्य एव । तत एवोक्त "शृङ्गारि चेत् कविः' इत्याद्यानन्द. वर्धनाचायण । ततो वृक्षस्थानीय काव्यम् । तत्र पुष्पादि स्यानीयोऽभिनयादिनटव्यापार: । तत्र फलस्थानीय: सामाजिक रसास्वादः । तेन रसमयमेव निश्चम । -A. Bh. Vol. I, p. 294. न तु मुने. शाक इति मन्तण्यम् । एवं हि सति तद्-दुःखेन सेोऽपि दु:खित इति कृत्वा रसस्यात्मतेति निरवकाश भवेत् । न च दु:ख संतप्तस्यैषादशेति । एवं चर्वणोचितोकस्थायिभावात्मक करुण रस समुच्च(गच्छ) लनस्वमावत्वात स एव काव्यस्यात्मा सारभू स्वमावेऽपरशाब्दवलक्षण्यकारकः । -Locana on Dhy. I. 5, pp. 86-87. १०. एतदेवोक्त हृदयदपणे--- 'यावत्पूर्णा न चेतेन तावन्नेव वमत्यमुम्' इति । -Locan on Dhy. I. 5, pp. 86-87. 11. Art Experience by M. Hiriyanna, p. 35. १२. यदुक्तमस्मदुपाध्यायभट्टतौतेन-- नायकस्य कवेः श्रोतु: समानेोऽनुभवस्तत:' इति । -Locana on Dhv. I. 6, p. 92.

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151