Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 7
________________ An alternative interpretation of Patañjali's three sütras on Távara Ś karmas, vi paka and asaya. Thus by 7svara Patanjali seems to mean that person whom Vyāsa calls jžvanmukta. We repeat again that we are not warranted by the Yogasūtra to go beyond this. Elsewherels we have shown that Nyayabhasyakara Vatsyāyana's conception of Tsvara corresponds to that of jivanmukta viveki, and it is only Prasastapada, the author of the Padārthadharmasangraha, who introduced in the Nyaya-Vaisesika system the conception of Isvara as nitya mukta. Similarly, we feel that Patañjali's conception of Isvara is identical with that of jivanmukta vivekī and it is only Bhāşyakāra Vyāsa who introduced in the Yoga system the conception of Isvara as nitya mukta. The following presentation recapitulates well what we have said above. [१] क्लेश-कर्म-विपाकाशयैरपरामृष्टः पुरुषविशेषः ईश्वरः । १.२४ । प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेधर्ममेधसमाधिः । ततः क्लेश-कर्मनिवृत्तिः । ४.२९-३० । क्लेशमूलः कर्माशयः... । २. १२ ।। |- सति मूले [-सत्सु क्लेशेषु] तद्विपाकः ... । २.१३ । .:. क्लेश-कर्म-विपाकाशयैरपर।मृष्टः धर्ममेधसमाधिसम्पन्नो विवेकी । :: धर्ममेघसमाधिसम्पन्नो विवेकी (पुरुषविशेषः) = ईश्वरः [२] तत्र निरतिशयं सर्वज्ञबीजम् । १.२५ । निरतिशयम्=अनन्तम् [ज्ञानम् ] सर्वज्ञबीजम् सर्वज्ञेयज्ञानकारणम् .:. अनन्तज्ञान-सर्वज्ञेयज्ञानकारण :: अनन्तज्ञान + सर्वज्ञेयज्ञान :: तत्र ईश्वरे निरतिशयं ज्ञानं सर्वशबीजम् । :. ईश्वरः अनन्तज्ञानी; ईश्वरः सर्वज्ञोऽसर्वज्ञो वा। तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याद् ज्ञेयमल्पम् । ४.३१ । :. सर्वावरणमलापेतज्ञान अनन्तज्ञान; सर्वज्ञेयम्=अल्पम् :: सर्वज्ञेयम् अल्पम् :. सर्वज्ञेयज्ञान-अल्पज्ञान :: अनन्तज्ञान + अल्पज्ञान :: अनन्तज्ञान # सर्वज्ञेयज्ञान तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकज ज्ञानम् । ३.५४ । ::. तारकज्ञान-सर्वज्ञेयज्ञान-विवेकजज्ञान :. सर्वज्ञेयज्ञानकारण-विवेकज्ञान ::: सर्वज्ञेयज्ञानकारण-निरतिशयज्ञानअनन्तज्ञान :. विवेकज्ञान-अनन्तज्ञान 15 See 'Nyaya-Vaisesika-darsana mem Isvara' Sambodhi Vol. 2. No. 4 (January 1947),

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 427