Book Title: Salamban Dhyanana Prayogo
Author(s): Babubhai Girdharlal Kadiwala
Publisher: Babubhai Kadiwala Charitable Trust

View full book text
Previous | Next

Page 441
________________ યોગશાસ્ત્ર નવ પ્રકાશ रुपस्थध्यानम् मोक्षश्रीसंमुखीनस्य विध्वस्ताखिलकर्मणः ॥ चतुर्मुखस्य निःशेषभुवनाऽभयपदायिनः ॥ १ ॥ इंदुमंडळसंकाशच्कृत्रत्रितयशालिनः ॥ लसद्भामंडलाभोगविडंबितविवस्वतः ॥ २ ॥ दिव्यदुंदुभिनिर्घोषगीतसाम्राज्यसंपदः ॥ रणदुद्धिरेफझंकारमुखराऽशोकशोभिनः ॥ ३ ॥ सिंहासननिषण्णस्य वीज्यमानस्य चामरः ॥ सुरासुरशिरोरत्नदीप्तपादनखातेः ॥ ४ ॥ दिव्यपुष्पोत्कराऽऽकार्णसंकापरिषद्भुवः ।। उत्कंधरं मृगकुलैः पीयमानकलध्वनेः ॥ ५ ॥ शांतवैरेभसिंहादिसमुपासितसंनिधेः ॥ प्रभोः समवसरणस्थितम्य परमेष्ठिनः ॥ ६ ॥ सर्वातिशययुक्तस्य केवलज्ञानभाखत ॥ अर्हतो रुपमालंब्य ध्यानं रुपस्थमुच्यते ॥ ७ ॥ सप्तमि कुलकम् ध्या. प्र. २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450