Book Title: Sahrdayaloka Part 03
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 624
________________ "Daśa-rūpaka-Vicāra" 1799 ādyéti pūrvah, tena vartamāna-bhavisyator nirāsah. kavină hi ranjanā'rtham kiñcit sad apy upeksyate, kiñcid asad apy adriyate, vartamāne ca netari, tatkāla prasiddhi-bādhayā rasahāniḥ syāt. pūrva-mahāpuruşa-cariteșu ca a-śraddhānam syāt. bhavisyatas tu vrttam caritam api na bhavati, 'caryate sma caritam' iry atītanirdeśāt. ‘rajā'iti ksatriya-mātram, na punar abhişikta eva. rāma-jīmūtavāhana - pārthā"dīnām anabhişiktānām api darśanāt. ksatriyo martya eva, tena na devanetộkam nātakam ity uktam bhavati, nātakam rāmavad-vartitavyam na rāvanavat ity upadeśaparam. devatānām tu durupapādasya apy arthasya icchāmātrata eva siddhir iti taccaritam aśakyā'nusthānatvān na martyānām upadeśayogyam. tena ye divyam api netāram manyante na te samyag amamsata iti. nāyikā tu divyā’pi bhavati yathā urvaśī. pradhāne martyacarite tac caritantarbhāvāt. upadeśā'narhaprāya-vrttatvena dīpta-rasatvenaiva ca samavakārā”dau divyo'pi netā na viruddhyate. caritam ity ācaritam, na tu kavibuddhi-kalpitam. bāhulyā’peksam caitat, tena alpam kim api rañjakam kalpitam api na dosāya iti. dharma-kāma-arthā vyasta-samastāḥ sat pradhānam phalam yatra. mokşas tu dharma-kāryatvāt gaunam phalam. santo’cira-bhāvitväd vartamānā vā dharmaartha-kāmāḥ phalam. tena bhāvi kāmārtha-phalatvād āgamā na nāțakam. tatra dharma-phale nāțake dayā-dama-dāna-nyāya-prāyam drsta-phalam ca rājyādy abādhayā netuś caritam vyutpădyate. na punaḥ sarva-sanga-parityāgam krtvā vratam ācaritam ity āmuşmika-phalam eva. sākṣād-dssta-phalārthi hi lokaḥ. kāmaphale ca divya-kula-strīsambhoga-sangitaka-kāmacāra-upavanavihāraprāyam. artha-phale ca satrūccheda-sandhi-vigrahā"di-rājya-cintā-prāyam iti. 'sānka' iti anka-upāya-daśā-sandhibhir-vaksyamānaiḥ saha vartate. 'divyāngam' iti divyam devatā anyo'pi ca uttamaḥ pradhānasya netur angam, sadhāyah, patākāprakari-nāyaka-laksaņo yatra. divyo hi netā eva virudhyate na punaḥ sahāyah atyanta-bhaktānām eva nāma devatāh prasīdanti iti devatā"rādhana-purah-saram upāyā’nusthānam ādheyam iti vyutpādanártham divyo’py angatvena kāryaḥ. tatra devata yathā nāgānande gaurī. uttama-prakrtir yathā rāma"diprabandheșu sugrīvā”dir iti. yad vā divyāni anavadyāni angāni vaksyamāṇāni upaksepā"dīni yatra. tatra iti nirdhāraṇā’rthaḥ abhineya-samudāyāt pradhāna-puruṣārtha-pravṛttavineya-rājā"di-vyutpädana-gunena nāțakam nirdhāryate. nārakam iti nātayati vicitram ranjanāpraveśena sabhyānām hrdayam nartayati iti nāțakam. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676