Book Title: Sahrdayaloka Part 03
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 642
________________ 1801 "Daśa-rupaka-Vicāra" tato'nuddişğa-samhāraḥ praśānte pañca sandhayaḥ.” (line 22) (p. 239, lines - 1-22) sātrvati-vrttir atra syād iti drauhinir abravīt. svapnavāsavadattā"khyam udāharanam atra tu. ācchidya bhūpāt sa-vyasanā devi māgadhikā-kare nyastā, yatas tato nyāso mukha-sandhir ayam bhavet. nyāsasya ca pratimukham samudbheda udāhrtah, - 5 padmāvatyä mukham vīksya vićeșaka-vibhūșitam. jīvatyāvantikety etat jñātam bhūmibhujā yathā, utkanthitena sódvegam bījoktir nāma-kīrtanam. ehi vāsavadatte kva kva yāsīty ädi dịśyate, sahā'vasthitayor ekaprāptyā’nyasya gaveṣaṇam 10 darśana-sparśanālāpair etat syād bīja-darśanam. "cira-prasuptaḥ kāmo me viņayā pratibodhitaḥ tām tu devīm na paśyāmi yasyāḥ ghosavati priya.” kim te bhūyaḥ priyam kuryām Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676