Book Title: Sahrdayaloka Part 03
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 648
________________ "Daśa-rupaka-Vicăra" 1807 eka eva bhaved angi śộngāro vīra eva vā, angam anye rasāḥ sarve kāryo nirvahane'dbhutaḥ. - 10 catvāraḥ pañca vā mukhyāḥ kārya-vyāppta-pūrušāḥ, go-pucchágra-samagram tu bandhanam tasya-kīrtitam - 11 (p.322) Then ‘anka' and other topics are discussed. We will now quote definitions of prakarana from the NS.. DR., ND.. RS., & SD. NS. (XVIII. 44-53) “nāțaka-lakṣaṇam etat mayā samāsena kīrtitam vidhi vat prakaraṇam ataḥ param aham laksanayuktyā pravaksyāmi. 44 “yatra kavir ātma-śaktyā vastu-śarīram nāyakam caiva, autpattikam prakarute prakaranam iti tad budhair jñeyam.” - 45 yad anārsam athāhāryam kāvyam prakarotyabhūta-guna-yuktam, utpanna-bīja-vastu prakaraṇam api tad api vijñeyam.” - 46 “yannātake mayóktam vastu śarīram ca vṛtti-bhedāśca, tat-prakaranépi yojyam sa-lakṣaṇam sarva-sandhișu.” - 47 vipra-vanik-sacivānām purohitā’mātya-sārthavāhānām caritam yannaikavidham jñeyam tat prakaraṇam nāma”. - 48 nódātta-nayaka-krtam, na divyacaritam, na rājasambhogam bāhya-jana-samprayuktam tajjñeyam prakaraṇam tajjñaiḥ.” - 49 dāsa-viţa-śresthi-yutam veśa-stryupacāra-kāraṇopetam, manda-kula-strījanam kāvyam kāryam prakarane tu. - 50 saciva-śreșthi-brāhmaṇa-purohitámātya-sārthavāhānām gļhavārtā yatra bhaven na tatra veśyánganā kārya.” - 51 yadi-veśa-yuvati-yuktam, na kulastrī-sangamo’pi syāt, atha kulajana-prayuktam, na veśa-yuvatir bhavet tatra." - 52 yadi vā kāraṇa-yuktyā veśa-kula-stri-kstopacāraḥ syāt a-vikrta-bhāṣā”cāram tatra tu pāțhyam prayoktavyam.” - 53 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676