Book Title: Sahrdayaloka Part 03
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 645
________________ 1804 SAHRDAYĀLOKA parivāda-bhayād dosasodhanam syād viśodhanam. - 22 (p. 241 lines 1-5) - yathā hi vikramórvaśyām uddiştārthopa-samhștih, urvašīyam ciram gehe saha-dharma-carī tava bhavatv iti'ndra-sandesah tām pūrūravasam prati. sarva-vștti-vinişpannam sarva-laksana-samyutam, samagram tat pratinidhiḥ mahānāțakam ucyate. - 5 Then it is recommended by the same source (i.e. Subandhu) that certain sandhyanga-s are mendatory with reference to a certain type, such as (p. 241, lines - 6-15) upakṣepaḥ parikaraḥ parinyāso vilobhanam, etānyangāni kāryāni sarva-nāțaka-jātișu. yuktih präptih samādhānam vidhanam paribhāvanam. etāny avaśya-kāryāņi praśānte nātake budhaiḥ - ājñā’pavādaḥ samphetaḥ prasango vidravas tathả - 10 samgrahaś ceti sāngāni samyag yojyāni bhāsvare. virodham pranayam caiva paryupāsanam eva ca, pūspam vajram ca badhnīyād Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676