Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
पंडितप्रवर आशाधरः।
(हिन्दीभाषातः संस्कृतेऽनुवादः कारितः) अयं श्रीविद्वच्छिरोमणिः व्यारवाल-(वघरवाल ) जातिदिशां निजतेजसा भूषयांचके, अतएवास्य आशाधरेति सार्थकं नामास्ति । तस्य पितु म सलखणो मातुश्च श्रीरत्नी इति प्रथितम् । जन्म चास्य माण्डलगढे यदस्मिन् समये मेवाड़राज्येऽन्तर्गतः, खामिलोचनेन्दुमित १२३. विक्रमसंवत्सरे निकटवर्तिनि कस्मिंश्चित्समये बभूव। एकोनपंचाशदधिकद्वादशशत( १२४९) विक्रमाब्दे गजनीपट्टनस्थशहाबुद्दीनगौरीनामकेन तुरुष्कराजेन पृथ्वीराजनृपेन्द्रं निजबंधने कृत्वा इन्द्रप्रस्थ (दिल्ली) स्वकीयराजधानी स्थापिता। तदैव च तेन अजमेराख्यप्रान्ते आक्रमितं । यवनानां महदत्याचारेभ्यः धर्मनाशभयेन तत्क्षणे पंडितवरस्य पूज्यपितरः सकुटुंबं मालवीयराजधान्यां धागपुरी न्यबसन् । तदा तत्र परमारवंशीयस्य प्रतापिनो विन्ध्यवर्मनृपस्य राज्यमासीत् । एष विन्ध्यनरेन्द्रविजयवर्मेत्याख्याभ्यामपि प्रथितः । - आशाधरस्य पिता सलखणः ( सल्लक्षणः) भुवि बहुसंमानित इत्यनुमीयते । अर्जुनवर्मदेवमहाराजस्य द्वासप्तत्यधिकद्वादशशतपरिमित ( १२७२) विक्रमाब्दीयमेकं दानपत्रमुपलब्धमस्ति यदमरेश्वरतीर्थे समर्पितम् । तदन्ते च " महासांधिविग्रहिकराजा सलखणसंमतेन राजगुरुणा मदनेन" इति लिखितमस्ति । अनेन ज्ञायते यत् आशाधरस्य पिता सलखणाख्यः अर्जुनवर्मदेवनृपस्य सांधिविग्रहिकमंत्री ( फोरेन सेक्रेटरी ) बभूव, तं च राजपदवी उपब्धाऽऽसीत् ।
अर्जुनवमा विन्ध्यवर्मणः पौत्रः सुभटवर्मणस्तनूज आसीत् । अस्य राज्यसमयो विक्रमीयपंचषठ्यधिकद्वादशशताब्दत एकद्विवर्ष पूर्व पश्चाद्वाऽस्ति इति कल्प्यते।
आशाधरस्य रमणी सरस्वतीति नाम्ना प्रख्याता। तस्याःकुक्षितः छाहडाख्यः सू नुरभवत् यस्य प्रशंसा तैरेव स्वयंकृता लिखितं चास्ति यत् महाराजार्जुनदेवा अपि तद्गुणेऽनुरक्ता आसन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 268