Book Title: Sabhashya Tattvarthadhigam Sutram
Author(s): Thakurprasad Sharma
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 17
________________ १३ २५ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षाविदेहान्ताः । २६ उत्तरा दक्षिणतुल्याः । २७ भरतैरावतयोर्वृद्धिह्रासौं षट्समयाभ्यामुत्सर्पवसर्पिणीभ्याम् | २८ ताभ्यामपरा भूमयोऽवस्थिताः । २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकारिवर्षक दैवकुरुवकः । ३० तथोत्तराः । ३१ विदेहेषु सङ्खयेकालाः । ३२. भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशत. भागः । ३८ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते । ३९ तिर्यग्योनिजानां च । २ आदितस्त्रिषु पीतान्तलेश्याः । X X ८ शेषाः स्पर्शरूपशब्द मनःप्रवीचाराः । ८ १२ ज्योतिष्काः सूर्यचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णक- १३ तारकाश्च । १९ सौधर्मैशानसानत्कुमार माहेन्द्रब्रह्मब्रह्मोत्तरला X X X X X X २९ सौधर्मेशानयोः सागरोपमेऽधिके । X X 1 X X __× × × ३० सानत्कुमारमाहेन्द्रयोः सप्त । 3 Jain Education International X X चतुर्थोऽध्यायः । X न्तवकापिष्टशुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च । २२ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु । २३ ......... २४ ब्रह्मलोकालया लौकान्तिकाः । २४ २८ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपम - २९ स्थितिः । त्रिपल्योपमार्द्धहीनमिताः X X X X X १७ .........परापरे.................. । १८ तिर्यग्योनीनां च । X २ तृतीयः पीतलेश्यः । ७ पीतान्तलेश्याः । X x ...... X X X X X For Personal & Private Use Only तारका: । २० सौधर्मैशानसानत्कुमारमाहेन्द्र ब्रह्मलोकलान्तकमहाशुक्रसहस्रारे-.. . प्रवीचारा द्वयोर्द्वयोः । . सर्वार्थसिद्धे च । .. लेश्या हि विशेषेषु । .. लोकान्तिकाः । . प्रकीर्ण ३० भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् । ३१ शेषाणां पादोने | ३२ असुरेन्द्रयोः सागरोपमधिकं च । ३३ सौधर्मादिषु यथाक्रमम् । ३४ सागरोपमे । ३५ अधिके च ३६ सप्त सानत्कुमारे । www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 276