SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १३ २५ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षाविदेहान्ताः । २६ उत्तरा दक्षिणतुल्याः । २७ भरतैरावतयोर्वृद्धिह्रासौं षट्समयाभ्यामुत्सर्पवसर्पिणीभ्याम् | २८ ताभ्यामपरा भूमयोऽवस्थिताः । २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकारिवर्षक दैवकुरुवकः । ३० तथोत्तराः । ३१ विदेहेषु सङ्खयेकालाः । ३२. भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशत. भागः । ३८ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते । ३९ तिर्यग्योनिजानां च । २ आदितस्त्रिषु पीतान्तलेश्याः । X X ८ शेषाः स्पर्शरूपशब्द मनःप्रवीचाराः । ८ १२ ज्योतिष्काः सूर्यचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णक- १३ तारकाश्च । १९ सौधर्मैशानसानत्कुमार माहेन्द्रब्रह्मब्रह्मोत्तरला X X X X X X २९ सौधर्मेशानयोः सागरोपमेऽधिके । X X 1 X X __× × × ३० सानत्कुमारमाहेन्द्रयोः सप्त । 3 Jain Education International X X चतुर्थोऽध्यायः । X न्तवकापिष्टशुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च । २२ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु । २३ ......... २४ ब्रह्मलोकालया लौकान्तिकाः । २४ २८ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपम - २९ स्थितिः । त्रिपल्योपमार्द्धहीनमिताः X X X X X १७ .........परापरे.................. । १८ तिर्यग्योनीनां च । X २ तृतीयः पीतलेश्यः । ७ पीतान्तलेश्याः । X x ...... X X X X X For Personal & Private Use Only तारका: । २० सौधर्मैशानसानत्कुमारमाहेन्द्र ब्रह्मलोकलान्तकमहाशुक्रसहस्रारे-.. . प्रवीचारा द्वयोर्द्वयोः । . सर्वार्थसिद्धे च । .. लेश्या हि विशेषेषु । .. लोकान्तिकाः । . प्रकीर्ण ३० भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् । ३१ शेषाणां पादोने | ३२ असुरेन्द्रयोः सागरोपमधिकं च । ३३ सौधर्मादिषु यथाक्रमम् । ३४ सागरोपमे । ३५ अधिके च ३६ सप्त सानत्कुमारे । www.jainelibrary.org
SR No.004021
Book TitleSabhashya Tattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages276
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy