SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ १० तत्र भरत.............................. x x x x x ५२ शेषास्त्रिवेदाः। ५३ औपपादिकचरमोत्तमदेहाःसङ्खयेयवर्षायुषोऽ- | ५२ औपपातिकचरमदेहोत्तमपुरुषासङ्खथे .... नपवायुषः। तृतीयोऽध्यायः। १ रत्नशर्कराबालुकापङ्कधूमतमोमहातमः प्रभाभू-) १...............सप्ताधोऽधःपृथुतराः । ___ मयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः ।। २ तासु नरकाः । २ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैक नरकशतसहस्त्राणि पञ्च चैव यथाक्रमम् । ३ नित्याशुभतरलेश्या.. ३ नारका नित्याशुभतरलेश्यापरिणामदेहवेदना- ...........। विक्रियाः । ७ जम्बूद्वीपलवणादयः शुभनामानोद्वीप स. ७ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीप- मुद्राः । समुद्राः। १० भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः .......। क्षेत्राणि । १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः।। १३ मणिविचित्रपार्थी उपरि मूले च तुल्यवि स्ताराः। १४ पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्ड रीका हृदास्तेषामुपरि। १५ प्रथमो योजन सहस्रायामस्तदर्धविष्कम्भो ह्रदः। १६ दशयोजनावगाहः ।। १७ तन्मध्ये योजनं पुष्करम् । १८ तद्द्विगुणद्विगुणा ह्रदाः पुष्कराणि च । १९ तन्निवासिन्यो देव्यः श्रीह्रीधृतिकीर्तिबुद्धि लक्ष्म्यः पल्योपमस्थितयः ससामानिकपरि षत्काः । २० गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीता सीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तार क्तोदाः सरितस्तन्मध्यगाः । २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः। २२ शेषास्त्वपरगाः । २३ चतुर्दशनदीसहस्रपरिवृत्ता गङ्गासिन्ध्वादयो नद्यः । २४ भरतः षडिंशतिपश्चयोजनशतविस्तारः षट् | चैकोनविंशतिभागा योजनस्य । x x x x x x x x x x x x x x x x x x x x . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004021
Book TitleSabhashya Tattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages276
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy