SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ दिगम्बर और श्वेताम्बरानायके सूत्रपाठोंका भेदप्रदर्शककोष्टक । x प्रथमोध्यायः। सूत्राङ्क। दिगम्बरानायीसूत्रपाठ। सूत्राङ्क। श्वेताम्बराम्नायीसूत्रपाठ । १५ अवग्रहेहावायधारणाः । १५ अवग्रहेहापायधारणाः । २१ द्विविधोवधिः। २१ भवप्रत्ययोवधिर्देवनारकाणाम् । २२ भवप्रत्ययो नारकदेवानाम् । २२ क्षयोपशमनिमित्तः षड्डिकल्पः शेषाणाम् ।। २३ यथोक्तनिमित्तः...................। २३ ऋजुविपुलमाती मनःपर्ययः । २४ ....................पर्यायः । २८ तदनन्तभागे मनःपर्ययस्य । २९ ....................पर्यायस्य । ३३ नैंगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढवम्भूता ३४ ...............सूत्रशब्दा नयाः । नयाः । | ३५ आद्यशब्दौ द्वित्रिभेदौ। द्वितीयोऽध्यायः। ५ ज्ञानाशानदर्शनलब्धयश्चतुस्त्रित्रिपञ्च भेदाः स- ५ ......दर्शनदानादिलब्धयः............ ___ म्यक्त्वचारित्रसंयमासंयमाश्च । १३ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः।। | १३ पृथिव्यब्वनस्पतयः स्थावराः। १४ द्वीन्द्रियादयस्त्रसाः। १४ तेजोवायू द्वीन्द्रियादयश्च त्रसाः। १९ उपयोगः स्पर्शादिषु । २० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः । २१ ................शब्दास्तेषामर्थाः । २२ वनस्पत्यन्तानामेकम् । २३ वाय्वन्तानामेकम् । २९ एकसमयाविग्रहा। ३० एकसमयोऽविग्रहः। ३० एकं द्वौ त्रीन्वाऽनाहारकः । ३१ एकं द्वौ वानाहारकः । ३१ सम्मूछेनग पपाद जन्म । ३२ सम्मूर्च्छनगर्भोपपाता जन्म । ३३ जरायुजाण्डजपोतानां गर्भः । ३४ जराय्वण्डपोतजानां गर्भः । ३४ देवनारकाणामुपपादः । ३५ नारकदेवानामुपपातः । ३७ परं परं सूक्ष्मम् । ३८ तेषां परं परं सूक्ष्मम् । ४० अप्रतीघाते । ४१ अप्रतिघाते। ४६ औपपादिकं वैक्रियकम् । ४७ वैक्रियमौपपातिकम् । ४८ तैजसमपि । ४९ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंय- ४९ ............... ........चतुर्दशपूर्वतस्यैव । धरस्यैव । १ भाष्यके सूत्रों में सर्वत्र मनःपर्ययके बदले मनःपर्याय है । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004021
Book TitleSabhashya Tattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages276
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy