Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
2
पुण्डरीक-8 वश्यपञ्चेन्द्रियाः पञ्च-नमस्कृतिकृतोऽथ ते। यतिनः कृतिनः पञ्च संप्रापुः पञ्चतां सुखात् ॥२१॥ ॥८॥
जीवः श्रीवज्रनाभस्य च्युतः सर्वार्थसिद्धितः। मरुदेवोरेऽभूव-महं नाभिनृपात्मजः ॥५२॥ "बाहोः पीठस्य जीवो नु च्युत्वा तस्माद् विमानतः। त्वत्कुक्षावागतौ देवि ! सांप्रत युग्मरूपिणी ॥२३॥
महापीठः सुबाहुश्च भोगान् भुक्त्वा च्युतौ ततः । संजातौ युग्मरूपेण सुनन्दाकुक्षिकन्दरे ॥५४॥ सुनन्दा न्यगदन्नाथ ! महापीठ-सुपीठयोः। जातं मायाफलं स्त्रीत्वं किं भावि नु तपाफलम् ॥२५॥ स्वामी जगाद हे देवि! महानन्दपप्रदम् । लप्स्येते केवलित्वं तौ महापीठ-सुपीठको ॥२६॥
एवं सुकोमलं स्नेह-सहितं मधुरोज्ज्वलम् । स्वामिनो गो-रसं पीत्वा ते प्रीते जग्मतुर्रहम् ॥५७॥ ८४ ऋषभपुत्रादिजननम्
अथो सुमङ्गला युग्मं सुषुवे सुखवेश्महत् (2)। महौजा भरतपुत्रस्तत्र ब्राह्मी च पुत्रिका ॥५८॥ सुनन्दापि ततोऽसूत यमलं विमलं रुचा । तत्र बाहुबलिः पुत्रः सुन्दरी चैव पुत्रिका ॥१९॥ अथो एकोनपश्चाशत्-पुत्रयुग्मान्यजीजनत् । प्रभूतभाग्यसंभूतमङ्गला सा सुमङ्गला ॥६०॥ ४ तेषां नामानि:काबेर-कीर-काश्मीर-काम्बोज-कमलो-कलाः। करहाट-कुरुक्वाण-कैशिकक्रय-कोशलाः ॥३१॥ कारू-केशका-ऽरूष-कच्छ-कर्णाट-कीटकाः। केकि-कोल्लगिरी-कामरूप-कुङ्कण-कुन्तलाः ॥१२॥ कलिङ्ग-कलकूटी च केरलः कलकण्ठकः । खर्परः खस-खेटो वा गोप्या-ऽङ्गो गौड-गाङ्गको ॥६३॥
१ मृत्युताम् ।
x2xvc2Ooooooooooooooooo
Hoặc
Jain Education
nation
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 318