Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
चरित्रम्
ण्डरीक-8
यतःधर्मोपदेशे गुणसन्निवेशे चित्तप्रसादे शुचिशास्त्रवादे। अन्नं हि हेतुर्दुरिताब्धिसेतुयं यतिभ्यः शम-सन्मतिभ्यः॥
"तीहिं ठाणेहिं जीवा सुहदीहाउयत्ताए कम्मं त्रिभिः स्थानः जीवाः शुभदीर्घायुष्कतया कर्म पगरंति..तं जहा-पाणे नो अइवाइत्ता, नो मुसं प्रकुर्वन्ति. तद्यथा-प्राणान् नो अतिपात्य, नो मृषा 8वइत्ता, तहारूवं समणं वा फासुएणं, एसणिज्जेणं, उदित्वा, तथारूपं श्रमणं वा प्रासुकेन, एषणीयेन
मणुन्नेणं, पीइकारणेणं असण-पाण-खाइम- मनोज्ञेन, प्रीतिकारणेन, अशन-पान-खादिम-8 18साइमेणं पडिलाभित्ता भवइ-इच्चेहिं तीहिं ठाणेहि स्वादिमेन प्रतिलाभ्य भवति-इत्येतस्त्रिभिः स्थान-8| 8जीवा मुहदीहाउयत्ताए कम्म पगरंति"।
र्जीवाः शुभदीर्घायुष्कतया कर्म प्रकुर्वन्ति । सुबाहुः श्रीमणाङ्गेषु चक्रे विश्रामणां सदा । तत्प्रभावेण चक्रेशाऽधिकवीर्यत्वमार्जयत् ॥४७॥
OOOOOOOOOOOOOOoooooOOOOO
पगरंति"। ठाणेहिं स्वान पीतिका
GOOOOOOOOOOOOOOOOOOOOOOOO
४/तपःपुषां ग्लानिमुपेयुषां यो जराजुषां देहमथो गुरूणाम् । ४विश्रामणाद्यैः कुरुते बलाढयं बलाधिकः स्यात् स कथं न विश्वे ? ॥४८॥ ४श्रीवज्रनाभो व्याचख्यो सुबाहुं बाहुमप्यथ । जाती पीठ-महापीठौ रोषेण कलुषान्तरौ ॥४९॥ 8 उग्रं तपस्तपस्यन्तावप्येतौ रोषतो मुनी। ईषन्मायायुती स्त्रीत्वं कर्मापार्जयतामुभौ ॥२०॥
१ अयं पाठः स्थानाङ्गसूत्रे तृतीयस्थाने प्रथम उद्देशके (पृ० ११७ बाबू), २ श्रमणस्य इदम्-धामणम् ।
॥ ७॥
Jain Educatiołohternational
For Private & Personal Use Only
Qaw.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 318