________________
चरित्रम्
ण्डरीक-8
यतःधर्मोपदेशे गुणसन्निवेशे चित्तप्रसादे शुचिशास्त्रवादे। अन्नं हि हेतुर्दुरिताब्धिसेतुयं यतिभ्यः शम-सन्मतिभ्यः॥
"तीहिं ठाणेहिं जीवा सुहदीहाउयत्ताए कम्मं त्रिभिः स्थानः जीवाः शुभदीर्घायुष्कतया कर्म पगरंति..तं जहा-पाणे नो अइवाइत्ता, नो मुसं प्रकुर्वन्ति. तद्यथा-प्राणान् नो अतिपात्य, नो मृषा 8वइत्ता, तहारूवं समणं वा फासुएणं, एसणिज्जेणं, उदित्वा, तथारूपं श्रमणं वा प्रासुकेन, एषणीयेन
मणुन्नेणं, पीइकारणेणं असण-पाण-खाइम- मनोज्ञेन, प्रीतिकारणेन, अशन-पान-खादिम-8 18साइमेणं पडिलाभित्ता भवइ-इच्चेहिं तीहिं ठाणेहि स्वादिमेन प्रतिलाभ्य भवति-इत्येतस्त्रिभिः स्थान-8| 8जीवा मुहदीहाउयत्ताए कम्म पगरंति"।
र्जीवाः शुभदीर्घायुष्कतया कर्म प्रकुर्वन्ति । सुबाहुः श्रीमणाङ्गेषु चक्रे विश्रामणां सदा । तत्प्रभावेण चक्रेशाऽधिकवीर्यत्वमार्जयत् ॥४७॥
OOOOOOOOOOOOOOoooooOOOOO
पगरंति"। ठाणेहिं स्वान पीतिका
GOOOOOOOOOOOOOOOOOOOOOOOO
४/तपःपुषां ग्लानिमुपेयुषां यो जराजुषां देहमथो गुरूणाम् । ४विश्रामणाद्यैः कुरुते बलाढयं बलाधिकः स्यात् स कथं न विश्वे ? ॥४८॥ ४श्रीवज्रनाभो व्याचख्यो सुबाहुं बाहुमप्यथ । जाती पीठ-महापीठौ रोषेण कलुषान्तरौ ॥४९॥ 8 उग्रं तपस्तपस्यन्तावप्येतौ रोषतो मुनी। ईषन्मायायुती स्त्रीत्वं कर्मापार्जयतामुभौ ॥२०॥
१ अयं पाठः स्थानाङ्गसूत्रे तृतीयस्थाने प्रथम उद्देशके (पृ० ११७ बाबू), २ श्रमणस्य इदम्-धामणम् ।
॥ ७॥
Jain Educatiołohternational
For Private & Personal Use Only
Qaw.jainelibrary.org