SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ चरित्रम् ण्डरीक-8 यतःधर्मोपदेशे गुणसन्निवेशे चित्तप्रसादे शुचिशास्त्रवादे। अन्नं हि हेतुर्दुरिताब्धिसेतुयं यतिभ्यः शम-सन्मतिभ्यः॥ "तीहिं ठाणेहिं जीवा सुहदीहाउयत्ताए कम्मं त्रिभिः स्थानः जीवाः शुभदीर्घायुष्कतया कर्म पगरंति..तं जहा-पाणे नो अइवाइत्ता, नो मुसं प्रकुर्वन्ति. तद्यथा-प्राणान् नो अतिपात्य, नो मृषा 8वइत्ता, तहारूवं समणं वा फासुएणं, एसणिज्जेणं, उदित्वा, तथारूपं श्रमणं वा प्रासुकेन, एषणीयेन मणुन्नेणं, पीइकारणेणं असण-पाण-खाइम- मनोज्ञेन, प्रीतिकारणेन, अशन-पान-खादिम-8 18साइमेणं पडिलाभित्ता भवइ-इच्चेहिं तीहिं ठाणेहि स्वादिमेन प्रतिलाभ्य भवति-इत्येतस्त्रिभिः स्थान-8| 8जीवा मुहदीहाउयत्ताए कम्म पगरंति"। र्जीवाः शुभदीर्घायुष्कतया कर्म प्रकुर्वन्ति । सुबाहुः श्रीमणाङ्गेषु चक्रे विश्रामणां सदा । तत्प्रभावेण चक्रेशाऽधिकवीर्यत्वमार्जयत् ॥४७॥ OOOOOOOOOOOOOOoooooOOOOO पगरंति"। ठाणेहिं स्वान पीतिका GOOOOOOOOOOOOOOOOOOOOOOOO ४/तपःपुषां ग्लानिमुपेयुषां यो जराजुषां देहमथो गुरूणाम् । ४विश्रामणाद्यैः कुरुते बलाढयं बलाधिकः स्यात् स कथं न विश्वे ? ॥४८॥ ४श्रीवज्रनाभो व्याचख्यो सुबाहुं बाहुमप्यथ । जाती पीठ-महापीठौ रोषेण कलुषान्तरौ ॥४९॥ 8 उग्रं तपस्तपस्यन्तावप्येतौ रोषतो मुनी। ईषन्मायायुती स्त्रीत्वं कर्मापार्जयतामुभौ ॥२०॥ १ अयं पाठः स्थानाङ्गसूत्रे तृतीयस्थाने प्रथम उद्देशके (पृ० ११७ बाबू), २ श्रमणस्य इदम्-धामणम् । ॥ ७॥ Jain Educatiołohternational For Private & Personal Use Only Qaw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy