SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ 2 पुण्डरीक-8 वश्यपञ्चेन्द्रियाः पञ्च-नमस्कृतिकृतोऽथ ते। यतिनः कृतिनः पञ्च संप्रापुः पञ्चतां सुखात् ॥२१॥ ॥८॥ जीवः श्रीवज्रनाभस्य च्युतः सर्वार्थसिद्धितः। मरुदेवोरेऽभूव-महं नाभिनृपात्मजः ॥५२॥ "बाहोः पीठस्य जीवो नु च्युत्वा तस्माद् विमानतः। त्वत्कुक्षावागतौ देवि ! सांप्रत युग्मरूपिणी ॥२३॥ महापीठः सुबाहुश्च भोगान् भुक्त्वा च्युतौ ततः । संजातौ युग्मरूपेण सुनन्दाकुक्षिकन्दरे ॥५४॥ सुनन्दा न्यगदन्नाथ ! महापीठ-सुपीठयोः। जातं मायाफलं स्त्रीत्वं किं भावि नु तपाफलम् ॥२५॥ स्वामी जगाद हे देवि! महानन्दपप्रदम् । लप्स्येते केवलित्वं तौ महापीठ-सुपीठको ॥२६॥ एवं सुकोमलं स्नेह-सहितं मधुरोज्ज्वलम् । स्वामिनो गो-रसं पीत्वा ते प्रीते जग्मतुर्रहम् ॥५७॥ ८४ ऋषभपुत्रादिजननम् अथो सुमङ्गला युग्मं सुषुवे सुखवेश्महत् (2)। महौजा भरतपुत्रस्तत्र ब्राह्मी च पुत्रिका ॥५८॥ सुनन्दापि ततोऽसूत यमलं विमलं रुचा । तत्र बाहुबलिः पुत्रः सुन्दरी चैव पुत्रिका ॥१९॥ अथो एकोनपश्चाशत्-पुत्रयुग्मान्यजीजनत् । प्रभूतभाग्यसंभूतमङ्गला सा सुमङ्गला ॥६०॥ ४ तेषां नामानि:काबेर-कीर-काश्मीर-काम्बोज-कमलो-कलाः। करहाट-कुरुक्वाण-कैशिकक्रय-कोशलाः ॥३१॥ कारू-केशका-ऽरूष-कच्छ-कर्णाट-कीटकाः। केकि-कोल्लगिरी-कामरूप-कुङ्कण-कुन्तलाः ॥१२॥ कलिङ्ग-कलकूटी च केरलः कलकण्ठकः । खर्परः खस-खेटो वा गोप्या-ऽङ्गो गौड-गाङ्गको ॥६३॥ १ मृत्युताम् । x2xvc2Ooooooooooooooooo Hoặc Jain Education nation For Private & Personal Use Only ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy