SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ 55 पण्यम 0 -वैद्य-चैवरचूडाश्च जालंधर-कटंकणो। टक्कोडीआण-डाहाल-मा-तायक-तोसलाः ॥६४। दशार्ण-दण्डकौ देवसभ-नेपाल-नर्तकाः। पञ्चाल-पल्लवो पुण्डू-पाण्ड्य-प्रत्यग्रथा-बुंदाः ॥६५॥ बबरा बीर-भट्टीय-माहिष्मक-महोद(व)याः। मरुण्ड-मरुलो मेद-मरु-मद्गुरु-मकन: ॥१६॥ ४४मल्लवर्त-महाराष्ट्र-यवना राम-राटकाः। लाट-ब्रह्मो-त्तरब्रह्मावर्त-ब्राह्मणवाहकाः ॥६७।। विराट-बड-वैदेह-वनवास-वनायुजाः। वाल्हीक-वल्लवा-ऽवन्ति-वहया शक-सिंहलो ॥६८॥ 8 सुह्य-सूर-सौवीर-सुराष्ट्र-सुहडा-ऽश्मकाः । हूण-हरक-हाज-हंसा-हुहुक-हंहको ॥६९॥ 8 इत्यष्टानवतिः स्वामि-पुत्राः सुत्रीमेरोचिषः। उत्सवाद् दत्तनामानः सुजन्मानः शुभा बभुः ॥७॥ प्रभोरेतान्यपत्यानि धात्रीभिः पञ्चपञ्चभिः। लाल्यन्ते स्म समितिभिः शीलातानीव नित्यशः ॥ ७१॥ 8 शतपुत्रस्फुरत्पत्रो नालीकप्रतिभः प्रभुः। यशोरसे रसापीठे रेजे राजश्रियाऽनिशम् ॥७२॥ स्वामी सुवर्णवर्णाङ्गः सैच्छायाङ्वृतोऽङ्गाजैः। सुरशैल इवोद्भूतः कोमलैः कल्पवृक्षकैः ॥ ७३ ॥ पुत्राणां विवाहादिइतोऽस्ति तत्राऽयोध्यायामेव देवयशानृपः। शैशवादादिदेवस्य वयस्यः सुप्रशस्यधीः ॥ ७४ ॥ ४विमलाभिः कलालीभिः कलिता ललिता गुणैः। ऋषभश्रीरिति नाम्ना तस्माज्जाताऽस्ति पुत्रिका ॥ ७॥ ४ यस्यां विलोकितायां हि रतिर्न रतिदा दृशोः। सुदन्त्यां सुवदन्त्यां तुरीणां वीणाऽपि कर्णयोः ॥७३॥ १ इन्द्रकान्तयः । २ नालीकं कमलम् । ३ छाया कान्तिः, वृक्षच्छाया च । ४ सुरशैलो मेरुः । ५ रतिः स्मरपत्नी। ४६ रीणा क्षीणा। 0000000000000000000000000000000 ॥९ ॥ Jain Education national For Private & Personal Use Only Mainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy