Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 17
________________ चरित्रम् ण्डरीक प्रभुराहपञ्चेन्द्रियघटक्षितं स्मरसौख्यविषोदकम् । यथा यथा पिबन्त्येते तथा मूर्छन्ति जन्तवः ॥८९॥ 8 आत्मा आह-अहमत्र राजा। (प्रभुराह-) स्त्री-पुं-नपुंसकत्वे-श-रङ्करूपाणि यच्छतः। मोहस्य नटनाजीव ! कट नाऽद्यापि खिद्यसे ? ॥९०॥ किंबहुना?- सिष्णांसुरुच्चैमंगतृष्णकासु सोऽन्त्रीनिजाङ्गंपरिधित्सुरेव। खपुष्पमालां स्वगले निधिसँः समीहते यो विषयैः सुखानि ॥११॥ आत्मा प्रोचे-किं कुर्वे ? स्वामी आहततो व्रतं समाश्रित्य स्फूर्जन्नियमतीव्रतम् । आत्मानं च जनं चैनं मोचयाऽऽशुभारितः ॥९२॥ __लोकान्तिकाः सुरा जगुः8/अत्रान्तरे प्रभोरग्रे व्योम्नो लोकान्तिकाः सुराः। तीर्थ प्रवर्तय स्वामिन् ! इति प्राञ्जलयो जगुः ॥९३॥ श्रीऋषभ-भरतवार्तालाप:१२ ततः श्रीभरतं बाहुबलिप्रमुखबान्धवैः । युक्तमाकारयत् स्वामी सोऽपि तत्राययौ जवात् ॥९४॥ नत्वा पुरस्थितो ज्ञात-नयः स तनयः प्रभोः। प्रसादेभरतः प्रोचे भरतः स्वामिनाऽमुना ॥९॥ ४वयं मुमुक्षवो वत्स ! भवं परिजिहीर्षवः। ततो भव महीनस्त्वमहीनभुजविक्रमः ॥९६॥ . 18 १ स्नातुमिच्छुः । २ अन्त्र-आंतरडां। ३ परिधातुमिच्छुः। ४ निधातुमिच्छुः । ५ स्फूर्जन्ती नियमस्य तीव्रता ४. यस्मिन् तत् । ६ भवशत्रोः। ७ प्रसाद एव इभो हस्ती। ८ परिहर्तुमिच्छवः। ९ मत्थाः इनः स्वामी । POOTOOO0000000000000000000000000 OOOOOOOOOOOOOOOOOOOOOO OOOOO ॥११॥ Jain Educa t ernational For Private & Personal Use Only Maw.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 318