SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ चरित्रम् ण्डरीक प्रभुराहपञ्चेन्द्रियघटक्षितं स्मरसौख्यविषोदकम् । यथा यथा पिबन्त्येते तथा मूर्छन्ति जन्तवः ॥८९॥ 8 आत्मा आह-अहमत्र राजा। (प्रभुराह-) स्त्री-पुं-नपुंसकत्वे-श-रङ्करूपाणि यच्छतः। मोहस्य नटनाजीव ! कट नाऽद्यापि खिद्यसे ? ॥९०॥ किंबहुना?- सिष्णांसुरुच्चैमंगतृष्णकासु सोऽन्त्रीनिजाङ्गंपरिधित्सुरेव। खपुष्पमालां स्वगले निधिसँः समीहते यो विषयैः सुखानि ॥११॥ आत्मा प्रोचे-किं कुर्वे ? स्वामी आहततो व्रतं समाश्रित्य स्फूर्जन्नियमतीव्रतम् । आत्मानं च जनं चैनं मोचयाऽऽशुभारितः ॥९२॥ __लोकान्तिकाः सुरा जगुः8/अत्रान्तरे प्रभोरग्रे व्योम्नो लोकान्तिकाः सुराः। तीर्थ प्रवर्तय स्वामिन् ! इति प्राञ्जलयो जगुः ॥९३॥ श्रीऋषभ-भरतवार्तालाप:१२ ततः श्रीभरतं बाहुबलिप्रमुखबान्धवैः । युक्तमाकारयत् स्वामी सोऽपि तत्राययौ जवात् ॥९४॥ नत्वा पुरस्थितो ज्ञात-नयः स तनयः प्रभोः। प्रसादेभरतः प्रोचे भरतः स्वामिनाऽमुना ॥९॥ ४वयं मुमुक्षवो वत्स ! भवं परिजिहीर्षवः। ततो भव महीनस्त्वमहीनभुजविक्रमः ॥९६॥ . 18 १ स्नातुमिच्छुः । २ अन्त्र-आंतरडां। ३ परिधातुमिच्छुः। ४ निधातुमिच्छुः । ५ स्फूर्जन्ती नियमस्य तीव्रता ४. यस्मिन् तत् । ६ भवशत्रोः। ७ प्रसाद एव इभो हस्ती। ८ परिहर्तुमिच्छवः। ९ मत्थाः इनः स्वामी । POOTOOO0000000000000000000000000 OOOOOOOOOOOOOOOOOOOOOO OOOOO ॥११॥ Jain Educa t ernational For Private & Personal Use Only Maw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy