________________
रित्रमा
पुण्डरीक-8 इत्यादेशं पितुः श्रुत्वा स्नेहगद्गदया गिरा। स कुमारः सुकमारमित्युवाचौचितीचंणः ॥९७१
यथा तात ! पवित्रं मे त्वत्पादरजसा शिरः । तथा राज्याभिषेकेऽपि सर्वतीर्थाम्भसा नहि ॥९८॥ "यथा त्वत्पाणिपद्मन सलीलेन श्रुती मम । प्रीयेते न तथा तात ! मागधानां चक्तिभिः ॥९९॥
_ श्रीऋषभोक्तिःहर्षद्रुमप्रसूनेन स्मितेन सुरभीकृताम् । उवाच वाचं स स्वामी भरतं स्वसुतं प्रति ॥१०॥ ४गृहारम्भं स्वयं श्रित्वा स्वतातं धर्मकर्मणि । अनुमत्य पुनन्त्यत्र पुत्रा अन्वर्थतस्तु ते ॥ १ ॥
वत्स ! धत्स्व ततो राज्यं प्राज्यं कुर्मी व्रतं वयम् । वृद्धानामिह सा भक्तियां धर्म प्रेरणा परा ॥ २॥8॥ ८४तातस्याऽऽज्ञां सुरैर्मान्यां श्रुत्वेति भरतः सुतः। द्विधाऽप्यवाङ्मुखस्तस्थौ विनीतानामियं स्थितिः ॥ ३ ॥8॥
8 भरतराज्याभिषेक-बाहुबलिप्रमुखभागदानं च४ युगादीशनिदेशेन भरतं वरवारिभिः। कारितमङ्गालोद्गानाः प्रधानाः सिषिचुस्तदा ॥ ४ ॥
४स बाहुबलिमुख्यानां खामी बाइबलस्पृशाम् । विश्वान् विश्वभराभोगान् तदौचित्याद् ददौ तदा । १२ 8. श्रीऋषभप्रव्रज्याभिषेकः
दानं संवत्सरं यावद् दत्त्वा निर्मत्सराऽऽन्तरः। श्यामाष्टम्यां तियो चैत्रे तुरीये वासरांशके ॥ ६ ॥ ४चन्द्रे श्रितोत्तराषाढे सुरा-ऽसुर-नरेश्वरैः। शुचिभिः स्नापितो नीरैः सुरत्नशिबिकाश्रितः ॥ ७ ॥ अमरीभिश्च नारीभिः गीयमानोऽम्बरे भुवि । संसिद्धार्थः स सिद्धार्थ-वनं प्रापाऽङ्गिपावनः ॥ ८ ॥
१ सुकोमलम् । २ औचितीचतुरः।
0000000000000000000000000000000000000000000
वानाम सिवित्तस्तदा या ददौ तदा ।
Jain Education
national
For Private & Personal Use Only
wajainelibrary.org.