SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ रित्रमा पुण्डरीक-8 इत्यादेशं पितुः श्रुत्वा स्नेहगद्गदया गिरा। स कुमारः सुकमारमित्युवाचौचितीचंणः ॥९७१ यथा तात ! पवित्रं मे त्वत्पादरजसा शिरः । तथा राज्याभिषेकेऽपि सर्वतीर्थाम्भसा नहि ॥९८॥ "यथा त्वत्पाणिपद्मन सलीलेन श्रुती मम । प्रीयेते न तथा तात ! मागधानां चक्तिभिः ॥९९॥ _ श्रीऋषभोक्तिःहर्षद्रुमप्रसूनेन स्मितेन सुरभीकृताम् । उवाच वाचं स स्वामी भरतं स्वसुतं प्रति ॥१०॥ ४गृहारम्भं स्वयं श्रित्वा स्वतातं धर्मकर्मणि । अनुमत्य पुनन्त्यत्र पुत्रा अन्वर्थतस्तु ते ॥ १ ॥ वत्स ! धत्स्व ततो राज्यं प्राज्यं कुर्मी व्रतं वयम् । वृद्धानामिह सा भक्तियां धर्म प्रेरणा परा ॥ २॥8॥ ८४तातस्याऽऽज्ञां सुरैर्मान्यां श्रुत्वेति भरतः सुतः। द्विधाऽप्यवाङ्मुखस्तस्थौ विनीतानामियं स्थितिः ॥ ३ ॥8॥ 8 भरतराज्याभिषेक-बाहुबलिप्रमुखभागदानं च४ युगादीशनिदेशेन भरतं वरवारिभिः। कारितमङ्गालोद्गानाः प्रधानाः सिषिचुस्तदा ॥ ४ ॥ ४स बाहुबलिमुख्यानां खामी बाइबलस्पृशाम् । विश्वान् विश्वभराभोगान् तदौचित्याद् ददौ तदा । १२ 8. श्रीऋषभप्रव्रज्याभिषेकः दानं संवत्सरं यावद् दत्त्वा निर्मत्सराऽऽन्तरः। श्यामाष्टम्यां तियो चैत्रे तुरीये वासरांशके ॥ ६ ॥ ४चन्द्रे श्रितोत्तराषाढे सुरा-ऽसुर-नरेश्वरैः। शुचिभिः स्नापितो नीरैः सुरत्नशिबिकाश्रितः ॥ ७ ॥ अमरीभिश्च नारीभिः गीयमानोऽम्बरे भुवि । संसिद्धार्थः स सिद्धार्थ-वनं प्रापाऽङ्गिपावनः ॥ ८ ॥ १ सुकोमलम् । २ औचितीचतुरः। 0000000000000000000000000000000000000000000 वानाम सिवित्तस्तदा या ददौ तदा । Jain Education national For Private & Personal Use Only wajainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy