SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. 26OOOOOOOOOOO श्रीऋषभदीक्षा-मनापर्यवज्ञानम् (विशेषकम्) रत्नयानादयोत्तीर्याऽशोकोऽशोकतरोस्तले । स त्रिलोक्या अलंकारोऽलंकारानमुचत् प्रभुः ॥९॥ प्रभुः स्वकुन्तलान् श्यामान विश्वश्यामत्व भित् प्रभुः। उच्चखान युगादीशो जवान् मुष्टिचतुष्टयात् ॥१०॥ कल्याणकुम्भस्कन्धान-स्फुरत्पल्लवसंनिभाः। सन्त्वितीन्द्रेण संरुद्धः प्रभुः पञ्चममुष्टितः ॥११॥ आद्यस्त्रैलोक्यशृङ्गारः प्रासादाग्रे च मण्डनम् । वासो वासर्वसंमुक्तं दधौ स्कन्धे जिनेश्वरः ॥१२॥ दुग्धसिन्धौ विनिक्षिप्य कुन्तलानमरेश्वरः । तुमुलं मुकुलीचक्रे जनानां हस्तसंज्ञया ॥१३॥ कृतषष्ठतपः सिद्ध-नमस्कारं स्मरन्नरम् । सावद्ययोगं त्रिविधं त्रिधा सवै निषिद्धवान् ॥१४॥ 8 इति दीक्षाजुषो ज्ञानं मनःपर्यवसंज्ञकम् । उत्पेदे केवलज्ञानभानोः प्रातःप्रकाशवत् ॥१५॥ श्रीऋषभेण सह अन्येषां प्रव्रज्याभूपाः कच्छ-महाकच्छ-प्रमुखाः प्रभुणा सह । व्रतं जगृहिरे भक्ताश्चतुःसाहस्रसंमिताः ॥१६॥ 8 श्रीऋषभविहारे भिक्षाप्राप्ति:१२ सुरेषु सर्वपुत्रेषु स्तुत्वा नत्वा गतेब्वर्थ । मौनवान् मुनिनाथोऽयं विजहार धरातलम् ॥१७॥ ४ वर्ष यावत् पुरा दानं ददता सर्वगेहतः। स्वामिना दूरिता भिक्षा प्रभुं प्रापेव सा न तत् ॥१८॥ 8 केऽपि रूपवतीः कन्याः केऽपि मत्तांश्च दन्तिनः। केऽपि सा समृद्धिं स्वां प्रभवेऽढोकयन् मुदा ॥१९॥ ? वासवो देवेन्द्रः । २ पु०-गः । OOOOooooOOOOOOO 20000000 20000OOOOOOOOKwoowroo000000000000000000000000d ।।-१३॥ Jain Education rational For Private & Personal Use Only ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy