________________
चरित्रम्.
26OOOOOOOOOOO
श्रीऋषभदीक्षा-मनापर्यवज्ञानम्
(विशेषकम्) रत्नयानादयोत्तीर्याऽशोकोऽशोकतरोस्तले । स त्रिलोक्या अलंकारोऽलंकारानमुचत् प्रभुः ॥९॥ प्रभुः स्वकुन्तलान् श्यामान विश्वश्यामत्व भित् प्रभुः। उच्चखान युगादीशो जवान् मुष्टिचतुष्टयात् ॥१०॥ कल्याणकुम्भस्कन्धान-स्फुरत्पल्लवसंनिभाः। सन्त्वितीन्द्रेण संरुद्धः प्रभुः पञ्चममुष्टितः ॥११॥ आद्यस्त्रैलोक्यशृङ्गारः प्रासादाग्रे च मण्डनम् । वासो वासर्वसंमुक्तं दधौ स्कन्धे जिनेश्वरः ॥१२॥ दुग्धसिन्धौ विनिक्षिप्य कुन्तलानमरेश्वरः । तुमुलं मुकुलीचक्रे जनानां हस्तसंज्ञया ॥१३॥ कृतषष्ठतपः सिद्ध-नमस्कारं स्मरन्नरम् । सावद्ययोगं त्रिविधं त्रिधा सवै निषिद्धवान् ॥१४॥ 8 इति दीक्षाजुषो ज्ञानं मनःपर्यवसंज्ञकम् । उत्पेदे केवलज्ञानभानोः प्रातःप्रकाशवत् ॥१५॥
श्रीऋषभेण सह अन्येषां प्रव्रज्याभूपाः कच्छ-महाकच्छ-प्रमुखाः प्रभुणा सह । व्रतं जगृहिरे भक्ताश्चतुःसाहस्रसंमिताः ॥१६॥ 8 श्रीऋषभविहारे भिक्षाप्राप्ति:१२ सुरेषु सर्वपुत्रेषु स्तुत्वा नत्वा गतेब्वर्थ । मौनवान् मुनिनाथोऽयं विजहार धरातलम् ॥१७॥
४ वर्ष यावत् पुरा दानं ददता सर्वगेहतः। स्वामिना दूरिता भिक्षा प्रभुं प्रापेव सा न तत् ॥१८॥ 8 केऽपि रूपवतीः कन्याः केऽपि मत्तांश्च दन्तिनः। केऽपि सा समृद्धिं स्वां प्रभवेऽढोकयन् मुदा ॥१९॥
? वासवो देवेन्द्रः । २ पु०-गः ।
OOOOooooOOOOOOO 20000000
20000OOOOOOOOKwoowroo000000000000000000000000d
।।-१३॥
Jain Education
rational
For Private & Personal Use Only
ainelibrary.org